Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 1:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 sa jIvanasvarUpaH prakAshata vaya ncha taM dR^iShTavantastamadhi sAkShyaM dadmashcha, yashcha pituH sannidhAvavarttatAsmAkaM samIpe prakAshata cha tam anantajIvanasvarUpaM vayaM yuShmAn j nApayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 स जीवनस्वरूपः प्रकाशत वयञ्च तं दृष्टवन्तस्तमधि साक्ष्यं दद्मश्च, यश्च पितुः सन्निधाववर्त्ततास्माकं समीपे प्रकाशत च तम् अनन्तजीवनस्वरूपं वयं युष्मान् ज्ञापयामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স জীৱনস্ৱৰূপঃ প্ৰকাশত ৱযঞ্চ তং দৃষ্টৱন্তস্তমধি সাক্ষ্যং দদ্মশ্চ, যশ্চ পিতুঃ সন্নিধাৱৱৰ্ত্ততাস্মাকং সমীপে প্ৰকাশত চ তম্ অনন্তজীৱনস্ৱৰূপং ৱযং যুষ্মান্ জ্ঞাপযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স জীৱনস্ৱরূপঃ প্রকাশত ৱযঞ্চ তং দৃষ্টৱন্তস্তমধি সাক্ষ্যং দদ্মশ্চ, যশ্চ পিতুঃ সন্নিধাৱৱর্ত্ততাস্মাকং সমীপে প্রকাশত চ তম্ অনন্তজীৱনস্ৱরূপং ৱযং যুষ্মান্ জ্ঞাপযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သ ဇီဝနသွရူပး ပြကာၑတ ဝယဉ္စ တံ ဒၖၐ္ဋဝန္တသ္တမဓိ သာက္ၐျံ ဒဒ္မၑ္စ, ယၑ္စ ပိတုး သန္နိဓာဝဝရ္တ္တတာသ္မာကံ သမီပေ ပြကာၑတ စ တမ် အနန္တဇီဝနသွရူပံ ဝယံ ယုၐ္မာန် ဇ္ဉာပယာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sa jIvanasvarUpaH prakAzata vayanjca taM dRSTavantastamadhi sAkSyaM dadmazca, yazca pituH sannidhAvavarttatAsmAkaM samIpE prakAzata ca tam anantajIvanasvarUpaM vayaM yuSmAn jnjApayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 1:2
37 अन्तरसन्दर्भाः  

kopi manuja IshvaraM kadApi nApashyat kintu pituH kroDastho.advitIyaH putrastaM prakAshayat|


sa jIvanasyAkAraH, tachcha jIvanaM manuShyANAM jyotiH


ahaM tebhyo.anantAyu rdadAmi, te kadApi na naMkShyanti kopi mama karAt tAn harttuM na shakShyati|


yIshurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na shaknoti|


yUyaM prathamamArabhya mayA sArddhaM tiShThatha tasmAddheto ryUyamapi pramANaM dAsyatha|


pituH samIpAjjajad Agatosmi jagat parityajya cha punarapi pituH samIpaM gachChAmi|


yastvam advitIyaH satya IshvarastvayA preritashcha yIshuH khrIShTa etayorubhayoH parichaye prApte.anantAyu rbhavati|


ataeva he pita rjagatyavidyamAne tvayA saha tiShThato mama yo mahimAsIt samprati tava samIpe mAM taM mahimAnaM prApaya|


yo jano.asya sAkShyaM dadAti sa svayaM dR^iShTavAn tasyedaM sAkShyaM satyaM tasya kathA yuShmAkaM vishvAsaM janayituM yogyA tat sa jAnAti|


itthaM shmashAnAdutthAnAt paraM yIshuH shiShyebhyastR^itIyavAraM darshanaM dattavAn|


yaH svarge.asti yaM cha svargAd avArohat taM mAnavatanayaM vinA kopi svargaM nArohat|


ahaM svapituH samIpe yadapashyaM tadeva kathayAmi tathA yUyamapi svapituH samIpe yadapashyata tadeva kurudhve|


tAvanti dinAni ye mAnavA asmAbhiH sArddhaM tiShThanti teShAm ekena janenAsmAbhiH sArddhaM yIshorutthAne sAkShiNA bhavitavyaM|


sarvvalokAnAM nikaTa iti na hi, kintu tasmin shmashAnAdutthite sati tena sArddhaM bhojanaM pAna ncha kR^itavanta etAdR^ishA Ishvarasya manonItAH sAkShiNo ye vayam asmAkaM nikaTe tamadarshayat|


ataH parameshvara enaM yIshuM shmashAnAd udasthApayat tatra vayaM sarvve sAkShiNa Asmahe|


pashchAt taM jIvanasyAdhipatim ahata kintvIshvaraH shmashAnAt tam udasthApayata tatra vayaM sAkShiNa Asmahe|


etasmin vayamapi sAkShiNa Asmahe, tat kevalaM nahi, Ishvara Aj nAgrAhibhyo yaM pavitram AtmanaM dattavAn sopi sAkShyasti|


yasmAchChArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam Ishvaro nijaputraM pApisharIrarUpaM pApanAshakabalirUpa ncha preShya tasya sharIre pApasya daNDaM kurvvan tatkarmma sAdhitavAn|


anantaraM samaye sampUrNatAM gatavati vyavasthAdhInAnAM mochanArtham


aparaM yasya mahattvaM sarvvasvIkR^itam Ishvarabhaktestat nigUDhavAkyamidam Ishvaro mAnavadehe prakAshita AtmanA sapuNyIkR^ito dUtaiH sandR^iShTaH sarvvajAtIyAnAM nikaTe ghoShito jagato vishvAsapAtrIbhUtastejaHprAptaye svargaM nItashcheti|


kintvadhunAsmAkaM paritrAtu ryIshoH khrIShTasyAgamanena prAkAshata| khrIShTo mR^ityuM parAjitavAn susaMvAdena cha jIvanam amaratA ncha prakAshitavAn|


yIshukhrIShTasya prerita Ishvarasya dAsaH paulo.ahaM sAdhAraNavishvAsAt mama prakR^itaM dharmmaputraM tItaM prati likhami|


khrIShTasya kleshAnAM sAkShI prakAshiShyamANasya pratApasyAMshI prAchInashchAhaM yuShmAkaM prAchInAn vinIyedaM vadAmi|


Adito ya AsId yasya vAg asmAbhirashrAvi ya ncha vayaM svanetrai rdR^iShTavanto ya ncha vIkShitavantaH svakaraiH spR^iShTavantashcha taM jIvanavAdaM vayaM j nApayAmaH|


sa cha pratij nayAsmabhyaM yat pratij nAtavAn tad anantajIvanaM|


aparaM so .asmAkaM pApAnyapaharttuM prAkAshataitad yUyaM jAnItha, pApa ncha tasmin na vidyate|


yaH pApAchAraM karoti sa shayatAnAt jAto yataH shayatAna AditaH pApAchArI shayatAnasya karmmaNAM lopArthameveshvarasya putraH prAkAshata|


pitA jagatrAtAraM putraM preShitavAn etad vayaM dR^iShTvA pramANayAmaH|


IshvarIyo ya AtmA sa yuShmAbhiranena parichIyatAM, yIshuH khrIShTo narAvatAro bhUtvAgata etad yena kenachid AtmanA svIkriyate sa IshvarIyaH|


tachcha sAkShyamidaM yad Ishvaro .asmabhyam anantajIvanaM dattavAn tachcha jIvanaM tasya putre vidyate|


Ishvaraputrasya nAmni yuShmAn pratyetAni mayA likhitAni tasyAbhiprAyo .ayaM yad yUyam anantajIvanaprAptA iti jAnIyAta tasyeshvaraputrasya nAmni vishvaseta cha|


aparam Ishvarasya putra AgatavAn vaya ncha yayA tasya satyamayasya j nAnaM prApnuyAmastAdR^ishIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye .arthatastasya putre yIshukhrIShTe tiShThAmashcha; sa eva satyamaya Ishvaro .anantajIvanasvarUpashchAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्