Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 ye lokA mayi doShamAropayanti tAn prati mama pratyuttarametat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ये लोका मयि दोषमारोपयन्ति तान् प्रति मम प्रत्युत्तरमेतत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যে লোকা মযি দোষমাৰোপযন্তি তান্ প্ৰতি মম প্ৰত্যুত্তৰমেতৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যে লোকা মযি দোষমারোপযন্তি তান্ প্রতি মম প্রত্যুত্তরমেতৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယေ လောကာ မယိ ဒေါၐမာရောပယန္တိ တာန် ပြတိ မမ ပြတျုတ္တရမေတတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yE lOkA mayi dOSamArOpayanti tAn prati mama pratyuttaramEtat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:3
14 अन्तरसन्दर्भाः  

yadA lokA yuShmAn bhajanagehaM vichArakartR^irAjyakartR^iNAM sammukha ncha neShyanti tadA kena prakAreNa kimuttaraM vadiShyatha kiM kathayiShyatha chetyatra mA chintayata;


he pitR^igaNA he bhrAtR^igaNAH, idAnIM mama nivedane samavadhatta|


tatoham ityuttaram avadaM yAvad apodito janaH svApavAdakAn sAkShAt kR^itvA svasmin yo.aparAdha Aropitastasya pratyuttaraM dAtuM suyogaM na prApnoti, tAvatkAlaM kasyApi mAnuShasya prANanAshAj nApanaM romilokAnAM rIti rnahi|


yaH kashchid AtmAnam IshvarIyAdeshavaktAram AtmanAviShTaM vA manyate sa yuShmAn prati mayA yad yat likhyate tatprabhunAj nApitam ItyurarI karotu|


anyalokAnAM kR^ite yadyapyahaM prerito na bhaveyaM tathAcha yuShmatkR^ite prerito.asmi yataH prabhunA mama preritatvapadasya mudrAsvarUpA yUyamevAdhve|


ato hetoH prabhu ryuShmAkaM vinAshAya nahi kintu niShThAyai yat sAmarthyam asmabhyaM dattavAn tena yad upasthitikAle kAThinyaM mayAcharitavyaM na bhavet tadartham anupasthitena mayA sarvvANyetAni likhyante|


khrIShTo mayA kathAM kathayatyetasya pramANaM yUyaM mR^igayadhve, sa tu yuShmAn prati durbbalo nahi kintu sabala eva|


ato yUyaM vishvAsayuktA Adhve na veti j nAtumAtmaparIkShAM kurudhvaM svAnevAnusandhatta| yIshuH khrIShTo yuShmanmadhye vidyate svAnadhi tat kiM na pratijAnItha? tasmin avidyamAne yUyaM niShpramANA bhavatha|


ye cha premnA ghoShayanti te susaMvAdasya prAmANyakaraNe.ahaM niyukto.asmIti j nAtvA tat kurvvanti|


yuShmAn sarvvAn adhi mama tAdR^isho bhAvo yathArtho yato.ahaM kArAvasthAyAM pratyuttarakaraNe susaMvAdasya prAmANyakaraNe cha yuShmAn sarvvAn mayA sArddham ekAnugrahasya bhAgino matvA svahR^idaye dhArayAmi|


mama prathamapratyuttarasamaye ko.api mama sahAyo nAbhavat sarvve mAM paryyatyajan tAn prati tasya doShasya gaNanA na bhUyAt;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्