Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 yihUdIyAn yat pratipadye tadarthaM yihUdIyAnAM kR^ite yihUdIya_ivAbhavaM| ye cha vyavasthAyattAstAn yat pratipadye tadarthaM vyavasthAnAyatto yo.ahaM so.ahaM vyavasthAyattAnAM kR^ite vyavasthAyatta_ivAbhavaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 यिहूदीयान् यत् प्रतिपद्ये तदर्थं यिहूदीयानां कृते यिहूदीयइवाभवं। ये च व्यवस्थायत्तास्तान् यत् प्रतिपद्ये तदर्थं व्यवस्थानायत्तो योऽहं सोऽहं व्यवस्थायत्तानां कृते व्यवस्थायत्तइवाभवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যিহূদীযান্ যৎ প্ৰতিপদ্যে তদৰ্থং যিহূদীযানাং কৃতে যিহূদীযইৱাভৱং| যে চ ৱ্যৱস্থাযত্তাস্তান্ যৎ প্ৰতিপদ্যে তদৰ্থং ৱ্যৱস্থানাযত্তো যোঽহং সোঽহং ৱ্যৱস্থাযত্তানাং কৃতে ৱ্যৱস্থাযত্তইৱাভৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যিহূদীযান্ যৎ প্রতিপদ্যে তদর্থং যিহূদীযানাং কৃতে যিহূদীযইৱাভৱং| যে চ ৱ্যৱস্থাযত্তাস্তান্ যৎ প্রতিপদ্যে তদর্থং ৱ্যৱস্থানাযত্তো যোঽহং সোঽহং ৱ্যৱস্থাযত্তানাং কৃতে ৱ্যৱস্থাযত্তইৱাভৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယိဟူဒီယာန် ယတ် ပြတိပဒျေ တဒရ္ထံ ယိဟူဒီယာနာံ ကၖတေ ယိဟူဒီယဣဝါဘဝံ၊ ယေ စ ဝျဝသ္ထာယတ္တာသ္တာန် ယတ် ပြတိပဒျေ တဒရ္ထံ ဝျဝသ္ထာနာယတ္တော ယော'ဟံ သော'ဟံ ဝျဝသ္ထာယတ္တာနာံ ကၖတေ ဝျဝသ္ထာယတ္တဣဝါဘဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yihUdIyAn yat pratipadyE tadarthaM yihUdIyAnAM kRtE yihUdIya_ivAbhavaM| yE ca vyavasthAyattAstAn yat pratipadyE tadarthaM vyavasthAnAyattO yO'haM sO'haM vyavasthAyattAnAM kRtE vyavasthAyatta_ivAbhavaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:20
11 अन्तरसन्दर्भाः  

paulastaM svasa NginaM karttuM matiM kR^itvA taM gR^ihItvA taddeshanivAsinAM yihUdIyAnAm anurodhAt tasya tvakChedaM kR^itavAn yatastasya pitA bhinnadeshIyaloka iti sarvvairaj nAyata|


paulastatra punarbahudinAni nyavasat, tato bhrAtR^igaNAd visarjanaM prApya ki nchanavratanimittaM kiMkriyAnagare shiro muNDayitvA priskillAkkilAbhyAM sahito jalapathena suriyAdeshaM gatavAn|


tannimittam anyadeshinAM nikaTe preritaH san ahaM svapadasya mahimAnaM prakAshayAmi|


vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lokAn uddishya likhatIti vayaM jAnImaH| tato manuShyamAtro niruttaraH san Ishvarasya sAkShAd aparAdhI bhavati|


ahaM yad IshvarAya jIvAmi tadarthaM vyavasthayA vyavasthAyai amriye|


he vyavasthAdhInatAkA NkShiNaH yUyaM kiM vyavasthAyA vachanaM na gR^ihlItha?


asmAkaM putratvaprAptyartha ncheshvaraH striyA jAtaM vyavasthAyA adhinIbhUta ncha svaputraM preShitavAn|


yUyaM yadyAtmanA vinIyadhve tarhi vyavasthAyA adhInA na bhavatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्