Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 etena mayA labhyaM phalaM kiM? susaMvAdena mama yo.adhikAra Aste taM yadabhadrabhAvena nAchareyaM tadarthaM susaMvAdaghoShaNasamaye tasya khrIShTIyasusaMvAdasya nirvyayIkaraNameva mama phalaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 एतेन मया लभ्यं फलं किं? सुसंवादेन मम योऽधिकार आस्ते तं यदभद्रभावेन नाचरेयं तदर्थं सुसंवादघोषणसमये तस्य ख्रीष्टीयसुसंवादस्य निर्व्ययीकरणमेव मम फलं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 এতেন মযা লভ্যং ফলং কিং? সুসংৱাদেন মম যোঽধিকাৰ আস্তে তং যদভদ্ৰভাৱেন নাচৰেযং তদৰ্থং সুসংৱাদঘোষণসমযে তস্য খ্ৰীষ্টীযসুসংৱাদস্য নিৰ্ৱ্যযীকৰণমেৱ মম ফলং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 এতেন মযা লভ্যং ফলং কিং? সুসংৱাদেন মম যোঽধিকার আস্তে তং যদভদ্রভাৱেন নাচরেযং তদর্থং সুসংৱাদঘোষণসমযে তস্য খ্রীষ্টীযসুসংৱাদস্য নির্ৱ্যযীকরণমেৱ মম ফলং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဧတေန မယာ လဘျံ ဖလံ ကိံ? သုသံဝါဒေန မမ ယော'ဓိကာရ အာသ္တေ တံ ယဒဘဒြဘာဝေန နာစရေယံ တဒရ္ထံ သုသံဝါဒဃောၐဏသမယေ တသျ ခြီၐ္ဋီယသုသံဝါဒသျ နိရွျယီကရဏမေဝ မမ ဖလံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 EtEna mayA labhyaM phalaM kiM? susaMvAdEna mama yO'dhikAra AstE taM yadabhadrabhAvEna nAcarEyaM tadarthaM susaMvAdaghOSaNasamayE tasya khrISTIyasusaMvAdasya nirvyayIkaraNamEva mama phalaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:18
16 अन्तरसन्दर्भाः  

yashChinatti sa vetanaM labhate anantAyuHsvarUpaM shasyaM sa gR^ihlAti cha, tenaiva vaptA ChettA cha yugapad AnandataH|


tau dUShyanirmmANajIvinau, tasmAt parasparam ekavR^ittikatvAt sa tAbhyAM saha uShitvA tat karmmAkarot|


ataeva tava bhakShyadravyeNa tava bhrAtA shokAnvito bhavati tarhi tvaM bhrAtaraM prati premnA nAcharasi| khrIShTo yasya kR^ite svaprANAn vyayitavAn tvaM nijena bhakShyadravyeNa taM na nAshaya|


ahamapyAtmahitam acheShTamAno bahUnAM paritrANArthaM teShAM hitaM cheShTamAnaH sarvvaviShaye sarvveShAM tuShTikaro bhavAmItyanenAhaM yadvat khrIShTasyAnugAmI tadvad yUyaM mamAnugAmino bhavata|


ropayitR^isektArau cha samau tayorekaikashcha svashramayogyaM svavetanaM lapsyate|


ye cha saMsAre charanti tai rnAticharitavyaM yata ihaleाkasya kautuko vichalati|


ato yuShmAkaM yA kShamatA sA durbbalAnAm unmAthasvarUpA yanna bhavet tadarthaM sAvadhAnA bhavata|


yuShmAsu yo.adhikArastasya bhAgino yadyanye bhaveyustarhyasmAbhistato.adhikaM kiM tasya bhAgibhi rna bhavitavyaM? adhikantu vayaM tenAdhikAreNa na vyavahR^itavantaH kintu khrIShTIyasusaMvAdasya ko.api vyAghAto.asmAbhiryanna jAyeta tadarthaM sarvvaM sahAmahe|


ahameteShAM sarvveShAM kimapi nAshritavAn mAM prati tadanusArAt AcharitavyamityAshayenApi patramidaM mayA na likhyate yataH kenApi janena mama yashaso mudhAkaraNAt mama maraNaM varaM|


ichChukena tat kurvvatA mayA phalaM lapsyate kintvanichChuke.api mayi tatkarmmaNo bhAro.arpito.asti|


vayaM svAn ghoShayAma iti nahi kintu khrIShTaM yIshuM prabhumevAsmAMshcha yIshoH kR^ite yuShmAkaM parichArakAn ghoShayAmaH|


vayaM khrIShTasya preritA iva gauravAnvitA bhavitum ashakShyAma kintu yuShmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuShmanmadhye mR^idubhAvA bhUtvAvarttAmahi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्