Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 ahameteShAM sarvveShAM kimapi nAshritavAn mAM prati tadanusArAt AcharitavyamityAshayenApi patramidaM mayA na likhyate yataH kenApi janena mama yashaso mudhAkaraNAt mama maraNaM varaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अहमेतेषां सर्व्वेषां किमपि नाश्रितवान् मां प्रति तदनुसारात् आचरितव्यमित्याशयेनापि पत्रमिदं मया न लिख्यते यतः केनापि जनेन मम यशसो मुधाकरणात् मम मरणं वरं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অহমেতেষাং সৰ্ৱ্ৱেষাং কিমপি নাশ্ৰিতৱান্ মাং প্ৰতি তদনুসাৰাৎ আচৰিতৱ্যমিত্যাশযেনাপি পত্ৰমিদং মযা ন লিখ্যতে যতঃ কেনাপি জনেন মম যশসো মুধাকৰণাৎ মম মৰণং ৱৰং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অহমেতেষাং সর্ৱ্ৱেষাং কিমপি নাশ্রিতৱান্ মাং প্রতি তদনুসারাৎ আচরিতৱ্যমিত্যাশযেনাপি পত্রমিদং মযা ন লিখ্যতে যতঃ কেনাপি জনেন মম যশসো মুধাকরণাৎ মম মরণং ৱরং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အဟမေတေၐာံ သရွွေၐာံ ကိမပိ နာၑြိတဝါန် မာံ ပြတိ တဒနုသာရာတ် အာစရိတဝျမိတျာၑယေနာပိ ပတြမိဒံ မယာ န လိချတေ ယတး ကေနာပိ ဇနေန မမ ယၑသော မုဓာကရဏာတ် မမ မရဏံ ဝရံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 ahamEtESAM sarvvESAM kimapi nAzritavAn mAM prati tadanusArAt AcaritavyamityAzayEnApi patramidaM mayA na likhyatE yataH kEnApi janEna mama yazasO mudhAkaraNAt mama maraNaM varaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:15
14 अन्तरसन्दर्भाः  

kintu yo jano mayi kR^itavishvAsAnAmeteShAM kShudraprANinAm ekasyApi vidhniM janayati, kaNThabaddhapeShaNIkasya tasya sAgarAgAdhajale majjanaM shreyaH|


tau dUShyanirmmANajIvinau, tasmAt parasparam ekavR^ittikatvAt sa tAbhyAM saha uShitvA tat karmmAkarot|


tathApi taM kleshamahaM tR^iNAya na manye; IshvarasyAnugrahaviShayakasya susaMvAdasya pramANaM dAtuM, prabho ryIshoH sakAshAda yasyAH sevAyAH bhAraM prApnavaM tAM sevAM sAdhayituM sAnandaM svamArgaM samApayituु ncha nijaprANAnapi priyAn na manye|


kasyApi svarNaM rUpyaM vastraM vA prati mayA lobho na kR^itaH|


kintu mama matsahacharalokAnA nchAvashyakavyayAya madIyamidaM karadvayam ashrAmyad etad yUyaM jAnItha|


kintu shaulo gR^ihe gR^ihe bhramitvA striyaH puruShAMshcha dhR^itvA kArAyAM baddhvA maNDalyA mahotpAtaM kR^itavAn|


karmmaNi svakarAn vyApArayantashcha duHkhaiH kAlaM yApayAmaH| garhitairasmAbhirAshIH kathyate dUrIkR^itaiH sahyate ninditaiH prasAdyate|


yuShmAsu yo.adhikArastasya bhAgino yadyanye bhaveyustarhyasmAbhistato.adhikaM kiM tasya bhAgibhi rna bhavitavyaM? adhikantu vayaM tenAdhikAreNa na vyavahR^itavantaH kintu khrIShTIyasusaMvAdasya ko.api vyAghAto.asmAbhiryanna jAyeta tadarthaM sarvvaM sahAmahe|


etena mayA labhyaM phalaM kiM? susaMvAdena mama yo.adhikAra Aste taM yadabhadrabhAvena nAchareyaM tadarthaM susaMvAdaghoShaNasamaye tasya khrIShTIyasusaMvAdasya nirvyayIkaraNameva mama phalaM|


he bhrAtaraH, asmAkaM shramaH kleेshashcha yuShmAbhiH smaryyate yuShmAkaM ko.api yad bhAragrasto na bhavet tadarthaM vayaM divAnishaM parishrAmyanto yuShmanmadhya Ishvarasya susaMvAdamaghoShayAma|


vinAmUlyaM kasyApyannaM nAbhuMjmahi kintu ko.api yad asmAbhi rbhAragrasto na bhavet tadarthaM shrameNa kleshena cha divAnishaM kAryyam akurmma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्