Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 yuShmatkR^ite.asmAbhiH pAratrikANi bIjAni ropitAni, ato yuShmAkamaihikaphalAnAM vayam aMshino bhaviShyAmaH kimetat mahat karmma?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 युष्मत्कृतेऽस्माभिः पारत्रिकाणि बीजानि रोपितानि, अतो युष्माकमैहिकफलानां वयम् अंशिनो भविष्यामः किमेतत् महत् कर्म्म?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যুষ্মৎকৃতেঽস্মাভিঃ পাৰত্ৰিকাণি বীজানি ৰোপিতানি, অতো যুষ্মাকমৈহিকফলানাং ৱযম্ অংশিনো ভৱিষ্যামঃ কিমেতৎ মহৎ কৰ্ম্ম?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যুষ্মৎকৃতেঽস্মাভিঃ পারত্রিকাণি বীজানি রোপিতানি, অতো যুষ্মাকমৈহিকফলানাং ৱযম্ অংশিনো ভৱিষ্যামঃ কিমেতৎ মহৎ কর্ম্ম?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယုၐ္မတ္ကၖတေ'သ္မာဘိး ပါရတြိကာဏိ ဗီဇာနိ ရောပိတာနိ, အတော ယုၐ္မာကမဲဟိကဖလာနာံ ဝယမ် အံၑိနော ဘဝိၐျာမး ကိမေတတ် မဟတ် ကရ္မ္မ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yuSmatkRtE'smAbhiH pAratrikANi bIjAni rOpitAni, atO yuSmAkamaihikaphalAnAM vayam aMzinO bhaviSyAmaH kimEtat mahat karmma?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:11
8 अन्तरसन्दर्भाः  

anyachcha yAtrAyai chelasampuTaM vA dvitIyavasanaM vA pAduke vA yaShTiH, etAn mA gR^ihlIta, yataH kAryyakR^it bharttuM yogyo bhavati|


eShA teShAM sadichChA yataste teShAm R^iNinaH santi yato heto rbhinnajAtIyA yeShAM paramArthasyAMshino jAtA aihikaviShaye teShAmupakArastaiH karttavyaH|


tadvad ye susaMvAdaM ghoShayanti taiH susaMvAdena jIvitavyamiti prabhunAdiShTaM|


tatastasya parichArakA api dharmmaparichArakANAM veshaM dhArayantItyadbhutaM nahi; kintu teShAM karmmANi yAdR^ishAni phalAnyapi tAdR^ishAni bhaviShyanti|


yo jano dharmmopadeshaM labhate sa upadeShTAraM svIyasarvvasampatte rbhAginaM karotu|


ahaM yad dAnaM mR^igaye tannahi kintu yuShmAkaM lAbhavarddhakaM phalaM mR^igaye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्