Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 ahaM kim ekaH prerito nAsmi? kimahaM svatantro nAsmi? asmAkaM prabhu ryIshuH khrIShTaH kiM mayA nAdarshi? yUyamapi kiM prabhunA madIyashramaphalasvarUpA na bhavatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अहं किम् एकः प्रेरितो नास्मि? किमहं स्वतन्त्रो नास्मि? अस्माकं प्रभु र्यीशुः ख्रीष्टः किं मया नादर्शि? यूयमपि किं प्रभुना मदीयश्रमफलस्वरूपा न भवथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অহং কিম্ একঃ প্ৰেৰিতো নাস্মি? কিমহং স্ৱতন্ত্ৰো নাস্মি? অস্মাকং প্ৰভু ৰ্যীশুঃ খ্ৰীষ্টঃ কিং মযা নাদৰ্শি? যূযমপি কিং প্ৰভুনা মদীযশ্ৰমফলস্ৱৰূপা ন ভৱথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অহং কিম্ একঃ প্রেরিতো নাস্মি? কিমহং স্ৱতন্ত্রো নাস্মি? অস্মাকং প্রভু র্যীশুঃ খ্রীষ্টঃ কিং মযা নাদর্শি? যূযমপি কিং প্রভুনা মদীযশ্রমফলস্ৱরূপা ন ভৱথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အဟံ ကိမ် ဧကး ပြေရိတော နာသ္မိ? ကိမဟံ သွတန္တြော နာသ္မိ? အသ္မာကံ ပြဘု ရျီၑုး ခြီၐ္ဋး ကိံ မယာ နာဒရ္ၑိ? ယူယမပိ ကိံ ပြဘုနာ မဒီယၑြမဖလသွရူပါ န ဘဝထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 ahaM kim EkaH prEritO nAsmi? kimahaM svatantrO nAsmi? asmAkaM prabhu ryIzuH khrISTaH kiM mayA nAdarzi? yUyamapi kiM prabhunA madIyazramaphalasvarUpA na bhavatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:1
37 अन्तरसन्दर्भाः  

te yadopavAsaM kR^itveshvaram asevanta tasmin samaye pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAshailau niyuktavAn tatkarmma karttuM tau pR^ithak kuruta|


tadvArttAM shrutvA barNabbApaulau svIyavastrANi ChitvA lokAnAM madhyaM vegena pravishya prochchaiH kathitavantau,


kintu kiyanto lokA yihUdIyAnAM sapakShAH kiyanto lokAH preritAnAM sapakShA jAtAH, ato nAgarikajananivahamadhye bhinnavAkyatvam abhavat|


rAtro prabhustasya samIpe tiShThan kathitavAn he paula nirbhayo bhava yathA yirUshAlamnagare mayi sAkShyaM dattavAn tathA romAnagarepi tvayA dAtavyam|


kintu prabhurakathayat, yAhi bhinnadeshIyalokAnAM bhUpatInAm isrAyellokAnA ncha nikaTe mama nAma prachArayituM sa jano mama manonItapAtramAste|


tato .ananiyo gatvA gR^ihaM pravishya tasya gAtre hastArpraNaM kR^itvA kathitavAn, he bhrAtaH shaula tvaM yathA dR^iShTiM prApnoShi pavitreNAtmanA paripUrNo bhavasi cha, tadarthaM tavAgamanakAle yaH prabhuyIshustubhyaM darshanam adadAt sa mAM preShitavAn|


gachChan tu dammeShaknagaranikaTa upasthitavAn; tato.akasmAd AkAshAt tasya chaturdikShu tejasaH prakAshanAt sa bhUmAvapatat|


sa pR^iShTavAn, he prabho bhavAn kaH? tadA prabhurakathayat yaM yIshuM tvaM tADayasi sa evAhaM; kaNTakasya mukhe padAghAtakaraNaM tava kaShTam|


Ishvaro nijaputramadhi yaM susaMvAdaM bhaviShyadvAdibhi rdharmmagranthe pratishrutavAn taM susaMvAdaM prachArayituM pR^ithakkR^ita AhUtaH preritashcha prabho ryIshukhrIShTasya sevako yaH paulaH


aparaM yeShAM madhye yIshunA khrIShTena yUyamapyAhUtAste .anyadeshIyalokAstasya nAmni vishvasya nideshagrAhiNo yathA bhavanti


ato he anyadeshino yuShmAn sambodhya kathayAmi nijAnAM j nAtibandhUnAM manaHsUdyogaM janayan teShAM madhye kiyatAM lokAnAM yathA paritrANaM sAdhayAmi


yAvantaH pavitrA lokAH sveShAm asmAka ncha vasatisthAneShvasmAkaM prabho ryIshoH khrIShTasya nAmnA prArthayante taiH sahAhUtAnAM khrIShTena yIshunA pavitrIkR^itAnAM lokAnAM ya IshvarIyadharmmasamAjaH karinthanagare vidyate


satyametat, kintu mayA yaH saMvedo nirddishyate sa tava nahi parasyaiva|


anugrahapAtreNa mayA dhanyavAdaM kR^itvA yad bhujyate tatkAraNAd ahaM kuto nindiShye?


atra yadi kashchid vivaditum ichChet tarhyasmAkam IshvarIyasamitInA ncha tAdR^ishI rIti rna vidyate|


sarvveShAm anAyatto.ahaM yad bhUrisho lokAn pratipadye tadarthaM sarvveShAM dAsatvama NgIkR^itavAn|


yad dR^iShTigocharaM tad yuShmAbhi rdR^ishyatAM| ahaM khrIShTasya loka iti svamanasi yena vij nAyate sa yathA khrIShTasya bhavati vayam api tathA khrIShTasya bhavAma iti punarvivichya tena budhyatAM|


kintu mukhyebhyaH preritebhyo.ahaM kenachit prakAreNa nyUno nAsmIti budhye|


tasya sahAyA vayaM yuShmAn prArthayAmahe, IshvarasyAnugraho yuShmAbhi rvR^ithA na gR^ihyatAM|


manuShyebhyo nahi manuShyairapi nahi kintu yIshukhrIShTena mR^itagaNamadhyAt tasyotthApayitrA pitreshvareNa cha prerito yo.ahaM paulaH so.ahaM


khrIShTo.asmabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiShThata dAsatvayugena puna rna nibadhyadhvaM|


vayaM khrIShTasya preritA iva gauravAnvitA bhavitum ashakShyAma kintu yuShmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuShmanmadhye mR^idubhAvA bhUtvAvarttAmahi|


tadghoShayitA dUto vishvAse satyadharmme cha bhinnajAtIyAnAm upadeshakashchAhaM nyayUjye, etadahaM khrIShTasya nAmnA yathAtathyaM vadAmi nAnR^itaM kathayAmi|


tasya ghoShayitA dUtashchAnyajAtIyAnAM shikShakashchAhaM niyukto.asmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्