Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 8:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 ataH kashchana yadi manyate mama j nAnamAsta iti tarhi tena yAdR^ishaM j nAnaM cheShTitavyaM tAdR^ishaM kimapi j nAnamadyApi na labdhaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 अतः कश्चन यदि मन्यते मम ज्ञानमास्त इति तर्हि तेन यादृशं ज्ञानं चेष्टितव्यं तादृशं किमपि ज्ञानमद्यापि न लब्धं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অতঃ কশ্চন যদি মন্যতে মম জ্ঞানমাস্ত ইতি তৰ্হি তেন যাদৃশং জ্ঞানং চেষ্টিতৱ্যং তাদৃশং কিমপি জ্ঞানমদ্যাপি ন লব্ধং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অতঃ কশ্চন যদি মন্যতে মম জ্ঞানমাস্ত ইতি তর্হি তেন যাদৃশং জ্ঞানং চেষ্টিতৱ্যং তাদৃশং কিমপি জ্ঞানমদ্যাপি ন লব্ধং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အတး ကၑ္စန ယဒိ မနျတေ မမ ဇ္ဉာနမာသ္တ ဣတိ တရှိ တေန ယာဒၖၑံ ဇ္ဉာနံ စေၐ္ဋိတဝျံ တာဒၖၑံ ကိမပိ ဇ္ဉာနမဒျာပိ န လဗ္ဓံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 ataH kazcana yadi manyatE mama jnjAnamAsta iti tarhi tEna yAdRzaM jnjAnaM cESTitavyaM tAdRzaM kimapi jnjAnamadyApi na labdhaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 8:2
9 अन्तरसन्दर्भाः  

he bhrAtaro yuShmAkam AtmAbhimAno yanna jAyate tadarthaM mamedR^ishI vA nChA bhavati yUyaM etannigUDhatattvam ajAnanto yanna tiShThatha; vastuto yAvatkAlaM sampUrNarUpeNa bhinnadeshinAM saMgraho na bhaviShyati tAvatkAlam aMshatvena isrAyelIyalokAnAm andhatA sthAsyati;


idAnIm abhramadhyenAspaShTaM darshanam asmAbhi rlabhyate kintu tadA sAkShAt darshanaM lapsyate| adhunA mama j nAnam alpiShThaM kintu tadAhaM yathAvagamyastathaivAvagato bhaviShyAmi|


kopi svaM na va nchayatAM| yuShmAkaM kashchana chedihalokasya j nAnena j nAnavAnahamiti budhyate tarhi sa yat j nAnI bhavet tadarthaM mUDho bhavatu|


yadi kashchana kShudraH san svaM mahAntaM manyate tarhi tasyAtmava nchanA jAyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्