Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 8:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 devaprasAde sarvveShAm asmAkaM j nAnamAste tadvayaM vidmaH| tathApi j nAnaM garvvaM janayati kintu premato niShThA jAyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 देवप्रसादे सर्व्वेषाम् अस्माकं ज्ञानमास्ते तद्वयं विद्मः। तथापि ज्ञानं गर्व्वं जनयति किन्तु प्रेमतो निष्ठा जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 দেৱপ্ৰসাদে সৰ্ৱ্ৱেষাম্ অস্মাকং জ্ঞানমাস্তে তদ্ৱযং ৱিদ্মঃ| তথাপি জ্ঞানং গৰ্ৱ্ৱং জনযতি কিন্তু প্ৰেমতো নিষ্ঠা জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 দেৱপ্রসাদে সর্ৱ্ৱেষাম্ অস্মাকং জ্ঞানমাস্তে তদ্ৱযং ৱিদ্মঃ| তথাপি জ্ঞানং গর্ৱ্ৱং জনযতি কিন্তু প্রেমতো নিষ্ঠা জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဒေဝပြသာဒေ သရွွေၐာမ် အသ္မာကံ ဇ္ဉာနမာသ္တေ တဒွယံ ဝိဒ္မး၊ တထာပိ ဇ္ဉာနံ ဂရွွံ ဇနယတိ ကိန္တု ပြေမတော နိၐ္ဌာ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 dEvaprasAdE sarvvESAm asmAkaM jnjAnamAstE tadvayaM vidmaH| tathApi jnjAnaM garvvaM janayati kintu prEmatO niSThA jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 8:1
35 अन्तरसन्दर्भाः  

ataevAsmAkaM pUrvvapuruShA vaya ncha svayaM yadyugasya bhAraM soDhuM na shaktAH samprati taM shiShyagaNasya skandheShu nyasituM kuta Ishvarasya parIkShAM kariShyatha?


ataeva tebhyaH sarvvebhyaH sveShu rakShiteShu yUyaM bhadraM karmma kariShyatha| yuShmAkaM ma NgalaM bhUyAt|


bhinnadeshIyAnAM vishvAsilokAnAM nikaTe vayaM patraM likhitvetthaM sthirIkR^itavantaH, devaprasAdabhojanaM raktaM galapIDanamAritaprANibhojanaM vyabhichArashchaitebhyaH svarakShaNavyatirekeNa teShAmanyavidhipAlanaM karaNIyaM na|


he bhrAtaro yuShmAkam AtmAbhimAno yanna jAyate tadarthaM mamedR^ishI vA nChA bhavati yUyaM etannigUDhatattvam ajAnanto yanna tiShThatha; vastuto yAvatkAlaM sampUrNarUpeNa bhinnadeshinAM saMgraho na bhaviShyati tAvatkAlam aMshatvena isrAyelIyalokAnAm andhatA sthAsyati;


apara ncha yuShmAkaM manasAM parasparam ekobhAvo bhavatu; aparam uchchapadam anAkA NkShya nIchalokaiH sahApi mArdavam Acharata; svAn j nAnino na manyadhvaM|


kintu tvaM nijaM bhrAtaraM kuto dUShayasi? tathA tvaM nijaM bhrAtaraM kutastuchChaM jAnAsi? khrIShTasya vichArasiMhAsanasya sammukhe sarvvairasmAbhirupasthAtavyaM;


kimapi vastu svabhAvato nAshuchi bhavatItyahaM jAne tathA prabhunA yIshukhrIShTenApi nishchitaM jAne, kintu yo jano yad dravyam apavitraM jAnIte tasya kR^ite tad apavitram Aste|


ataeva yenAsmAkaM sarvveShAM parasparam aikyaM niShThA cha jAyate tadevAsmAbhi ryatitavyaM|


yadi tava pratyayastiShThati tarhIshvarasya gochare svAntare taM gopaya; yo janaH svamatena svaM doShiNaM na karoti sa eva dhanyaH|


tarhi yo janaH sAdhAraNaM dravyaM bhu Nkte sa visheShadravyabhoktAraM nAvajAnIyAt tathA visheShadravyabhoktApi sAdhAraNadravyabhoktAraM doShiNaM na kuryyAt, yasmAd Ishvarastam agR^ihlAt|


he bhrAtaro yUyaM sadbhAvayuktAH sarvvaprakAreNa j nAnena cha sampUrNAH parasparopadeshe cha tatparA ityahaM nishchitaM jAnAmi,


khrIShTasambandhIyaM sAkShyaM yuShmAkaM madhye yena prakAreNa sapramANam abhavat


ahaM yuShmAn vij nAn matvA prabhAShe mayA yat kathyate tad yuShmAbhi rvivichyatAM|


kintu tatra yadi kashchid yuShmAn vadet bhakShyametad devatAyAH prasAda iti tarhi tasya j nApayituranurodhAt saMvedasyArtha ncha tad yuShmAbhi rna bhoktavyaM| pR^ithivI tanmadhyastha ncha sarvvaM parameshvarasya,


he bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duShTatayA shishava_iva bhUtvA buddhyA siddhA bhavata|


yUyaM yathochitaM sachaitanyAstiShThata, pApaM mA kurudhvaM, yato yuShmAkaM madhya IshvarIyaj nAnahInAH ke.api vidyante yuShmAkaM trapAyai mayedaM gadyate|


khrIShTasya kR^ite vayaM mUDhAH kintu yUyaM khrIShTena j nAninaH, vayaM durbbalA yUya ncha sabalAH, yUyaM sammAnitA vaya nchApamAnitAH|


aparamahaM yuShmAkaM samIpaM na gamiShyAmIti buddhvA yuShmAkaM kiyanto lokA garvvanti|


he bhrAtaraH sarvvANyetAni mayAtmAnam Apallava nchoddishya kathitAni tasyaitat kAraNaM yuyaM yathA shAstrIyavidhimatikramya mAnavam atIva nAdariShyadhba Ittha nchaikena vaiparItyAd apareNa na shlAghiShyadhba etAdR^ishIM shikShAmAvayordR^iShTAntAt lapsyadhve|


tathAcha yUyaM darpadhmAtA Adhbe, tat karmma yena kR^itaM sa yathA yuShmanmadhyAd dUrIkriyate tathA shoko yuShmAbhi rna kriyate kim etat?


yuShmAkaM darpo na bhadrAya yUyaM kimetanna jAnItha, yathA, vikAraH kR^itsnashaktUnAM svalpakiNvena jAyate|


ataH kashchana yadi manyate mama j nAnamAsta iti tarhi tena yAdR^ishaM j nAnaM cheShTitavyaM tAdR^ishaM kimapi j nAnamadyApi na labdhaM|


devatAbaliprasAdabhakShaNe vayamidaM vidmo yat jaganmadhye ko.api devo na vidyate, ekashcheshvaro dvitIyo nAstIti|


adhikantu j nAnaM sarvveShAM nAsti yataH kechidadyApi devatAM sammanya devaprasAdamiva tad bhakShyaM bhu njate tena durbbalatayA teShAM svAntAni malImasAni bhavanti|


tasmAchchaikaikasyA Ngasya svasvaparimANAnusAreNa sAhAyyakaraNAd upakArakaiH sarvvaiH sandhibhiH kR^itsnasya sharIrasya saMyoge sammilane cha jAte premnA niShThAM labhamAnaM kR^itsnaM sharIraM vR^iddhiM prApnoti|


apara ncha namratA svargadUtAnAM sevA chaitAdR^isham iShTakarmmAcharan yaH kashchit parokShaviShayAn pravishati svakIyashArIrikabhAvena cha mudhA garvvitaH san


tathApi tava viruddhaM mama ki nchid vaktavyaM yato devaprasAdAdanAya paradAragamanAya chesrAyelaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yenAshikShyata tasya biliyamaH shikShAvalambinastava kechit janAstatra santi|


tathApi tava viruddhaM mayA ki nchid vaktavyaM yato yA IShebalnAmikA yoShit svAM bhaviShyadvAdinIM manyate veshyAgamanAya devaprasAdAshanAya cha mama dAsAn shikShayati bhrAmayati cha sA tvayA na nivAryyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्