Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:38 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

38 ato yo vivAhaM karoti sa bhadraM karmma karoti yashcha vivAhaM na karoti sa bhadrataraM karmma karoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 अतो यो विवाहं करोति स भद्रं कर्म्म करोति यश्च विवाहं न करोति स भद्रतरं कर्म्म करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 অতো যো ৱিৱাহং কৰোতি স ভদ্ৰং কৰ্ম্ম কৰোতি যশ্চ ৱিৱাহং ন কৰোতি স ভদ্ৰতৰং কৰ্ম্ম কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 অতো যো ৱিৱাহং করোতি স ভদ্রং কর্ম্ম করোতি যশ্চ ৱিৱাহং ন করোতি স ভদ্রতরং কর্ম্ম করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 အတော ယော ဝိဝါဟံ ကရောတိ သ ဘဒြံ ကရ္မ္မ ကရောတိ ယၑ္စ ဝိဝါဟံ န ကရောတိ သ ဘဒြတရံ ကရ္မ္မ ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 atO yO vivAhaM karOti sa bhadraM karmma karOti yazca vivAhaM na karOti sa bhadrataraM karmma karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:38
8 अन्तरसन्दर्भाः  

kintvahaM yuShmAn vyAharAmi, vyabhichAradoShe na jAte yadi kashchin nijajAyAM parityajati, tarhi sa tAM vyabhichArayati; yashcha tAM tyaktAM striyaM vivahati, sopi vyabhicharati|


varttamAnAt kleshasamayAt manuShyasyAnUDhatvaM bhadramiti mayA budhyate|


kintu duHkhenAkliShTaH kashchit pitA yadi sthiramanogataH svamano.abhilAShasAdhane samarthashcha syAt mama kanyA mayA rakShitavyeti manasi nishchinoti cha tarhi sa bhadraM karmma karoti|


yAvatkAlaM pati rjIvati tAvad bhAryyA vyavasthayA nibaddhA tiShThati kintu patyau mahAnidrAM gate sA muktIbhUya yamabhilaShati tena saha tasyA vivAho bhavituM shaknoti, kintvetat kevalaM prabhubhaktAnAM madhye|


aparam akR^itavivAhAn vidhavAshcha prati mamaitannivedanaM mameva teShAmavasthiti rbhadrA;


vivAhaH sarvveShAM samIpe sammAnitavyastadIyashayyA cha shuchiH kintu veshyAgAminaH pAradArikAshcheshvareNa daNDayiShyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्