Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:37 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

37 kintu duHkhenAkliShTaH kashchit pitA yadi sthiramanogataH svamano.abhilAShasAdhane samarthashcha syAt mama kanyA mayA rakShitavyeti manasi nishchinoti cha tarhi sa bhadraM karmma karoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 किन्तु दुःखेनाक्लिष्टः कश्चित् पिता यदि स्थिरमनोगतः स्वमनोऽभिलाषसाधने समर्थश्च स्यात् मम कन्या मया रक्षितव्येति मनसि निश्चिनोति च तर्हि स भद्रं कर्म्म करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 কিন্তু দুঃখেনাক্লিষ্টঃ কশ্চিৎ পিতা যদি স্থিৰমনোগতঃ স্ৱমনোঽভিলাষসাধনে সমৰ্থশ্চ স্যাৎ মম কন্যা মযা ৰক্ষিতৱ্যেতি মনসি নিশ্চিনোতি চ তৰ্হি স ভদ্ৰং কৰ্ম্ম কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 কিন্তু দুঃখেনাক্লিষ্টঃ কশ্চিৎ পিতা যদি স্থিরমনোগতঃ স্ৱমনোঽভিলাষসাধনে সমর্থশ্চ স্যাৎ মম কন্যা মযা রক্ষিতৱ্যেতি মনসি নিশ্চিনোতি চ তর্হি স ভদ্রং কর্ম্ম করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ကိန္တု ဒုးခေနာက္လိၐ္ဋး ကၑ္စိတ် ပိတာ ယဒိ သ္ထိရမနောဂတး သွမနော'ဘိလာၐသာဓနေ သမရ္ထၑ္စ သျာတ် မမ ကနျာ မယာ ရက္ၐိတဝျေတိ မနသိ နိၑ္စိနောတိ စ တရှိ သ ဘဒြံ ကရ္မ္မ ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 kintu duHkhEnAkliSTaH kazcit pitA yadi sthiramanOgataH svamanO'bhilASasAdhanE samarthazca syAt mama kanyA mayA rakSitavyEti manasi nizcinOti ca tarhi sa bhadraM karmma karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:37
6 अन्तरसन्दर्भाः  

apara ncha yuShmAbhi rmAM prati yat patramalekhi tasyottarametat, yoShito.asparshanaM manujasya varaM;


kasyachit kanyAyAM yauvanaprAptAyAM yadi sa tasyA anUDhatvaM nindanIyaM vivAhashcha sAdhayitavya iti manyate tarhi yathAbhilAShaM karotu, etena kimapi nAparAtsyati vivAhaH kriyatAM|


ato yo vivAhaM karoti sa bhadraM karmma karoti yashcha vivAhaM na karoti sa bhadrataraM karmma karoti|


ekaikena svamanasi yathA nishchIyate tathaiva dIyatAM kenApi kAtareNa bhItena vA na dIyatAM yata Ishvaro hR^iShTamAnase dAtari prIyate|


yuShmAkaM madhyavarttI ya Ishvarasya meShavR^indo yUyaM taM pAlayata tasya vIkShaNaM kuruta cha, Avashyakatvena nahi kintu svechChAto na va kulobhena kintvichChukamanasA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्