Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 tadvad UDhayoShito .anUDhA vishiShyate| yAnUDhA sA yathA kAyamanasoH pavitrA bhavet tathA prabhuM chintayati yA choDhA sA yathA bharttAraM paritoShayet tathA saMsAraM chintayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 तद्वद् ऊढयोषितो ऽनूढा विशिष्यते। यानूढा सा यथा कायमनसोः पवित्रा भवेत् तथा प्रभुं चिन्तयति या चोढा सा यथा भर्त्तारं परितोषयेत् तथा संसारं चिन्तयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তদ্ৱদ্ ঊঢযোষিতো ঽনূঢা ৱিশিষ্যতে| যানূঢা সা যথা কাযমনসোঃ পৱিত্ৰা ভৱেৎ তথা প্ৰভুং চিন্তযতি যা চোঢা সা যথা ভৰ্ত্তাৰং পৰিতোষযেৎ তথা সংসাৰং চিন্তযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তদ্ৱদ্ ঊঢযোষিতো ঽনূঢা ৱিশিষ্যতে| যানূঢা সা যথা কাযমনসোঃ পৱিত্রা ভৱেৎ তথা প্রভুং চিন্তযতি যা চোঢা সা যথা ভর্ত্তারং পরিতোষযেৎ তথা সংসারং চিন্তযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တဒွဒ် ဦဎယောၐိတော 'နူဎာ ဝိၑိၐျတေ၊ ယာနူဎာ သာ ယထာ ကာယမနသေား ပဝိတြာ ဘဝေတ် တထာ ပြဘုံ စိန္တယတိ ယာ စောဎာ သာ ယထာ ဘရ္တ္တာရံ ပရိတောၐယေတ် တထာ သံသာရံ စိန္တယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tadvad UPhayOSitO 'nUPhA viziSyatE| yAnUPhA sA yathA kAyamanasOH pavitrA bhavEt tathA prabhuM cintayati yA cOPhA sA yathA bharttAraM paritOSayEt tathA saMsAraM cintayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:34
16 अन्तरसन्दर्भाः  

vaitanikaH palAyate yataH sa vetanArthI meShArthaM na chintayati|


aparaM svaM svam a Ngam adharmmasyAstraM kR^itvA pApasevAyAM na samarpayata, kintu shmashAnAd utthitAniva svAn Ishvare samarpayata svAnya NgAni cha dharmmAstrasvarUpANIshvaram uddishya samarpayata|


yUyaM mUlyena krItA ato vapurmanobhyAm Ishvaro yuShmAbhiH pUjyatAM yata Ishvara eva tayoH svAmI|


kintu kR^itavivAho jano yathA bhAryyAM paritoShayet tathA saMsAraM chintayati|


ahaM yad yuShmAn mR^igabandhinyA parikShipeyaM tadarthaM nahi kintu yUyaM yadaninditA bhUtvA prabhoH sevane.abAdham AsaktA bhaveta tadarthametAni sarvvANi yuShmAkaM hitAya mayA kathyante|


tAdR^ishaM naimittikaM duHkhaM vinAhaM pratidinam Akulo bhavAmi sarvvAsAM samitInAM chintA cha mayi varttate|


yuShmAkaM hitAya tItasya manasi ya Ishvara imam udyogaM janitavAn sa dhanyo bhavatu|


tatra cha mamAkA NkShA pratyAshA cha siddhiM gamiShyati phalato.ahaM kenApi prakAreNa na lajjiShye kintu gate sarvvasmin kAle yadvat tadvad idAnImapi sampUrNotsAhadvArA mama sharIreNa khrIShTasya mahimA jIvane maraNe vA prakAshiShyate|


shAntidAyaka IshvaraH svayaM yuShmAn sampUrNatvena pavitrAn karotu, aparam asmatprabho ryIshukhrIShTasyAgamanaM yAvad yuShmAkam AtmAnaH prANAH sharIrANi cha nikhilAni nirddoShatvena rakShyantAM|


yata AtmaparivArAn shAsituM yo na shaknoti teneshvarasya samitestattvAvadhAraNaM kathaM kAriShyate?


aparaM yA nArI satyavidhavA nAthahInA chAsti sA IshvarasyAshraye tiShThantI divAnishaM nivedanaprArthanAbhyAM kAlaM yApayati|


vAkyametad vishvasanIyam ato hetorIshvare ye vishvasitavantaste yathA satkarmmANyanutiShTheyustathA tAn dR^iDham Aj nApayeti mamAbhimataM|tAnyevottamAni mAnavebhyaH phaladAni cha bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्