Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 aparam akR^itavivAhAn janAn prati prabhoH ko.apyAdesho mayA na labdhaH kintu prabhoranukampayA vishvAsyo bhUto.ahaM yad bhadraM manye tad vadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अपरम् अकृतविवाहान् जनान् प्रति प्रभोः कोऽप्यादेशो मया न लब्धः किन्तु प्रभोरनुकम्पया विश्वास्यो भूतोऽहं यद् भद्रं मन्ये तद् वदामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অপৰম্ অকৃতৱিৱাহান্ জনান্ প্ৰতি প্ৰভোঃ কোঽপ্যাদেশো মযা ন লব্ধঃ কিন্তু প্ৰভোৰনুকম্পযা ৱিশ্ৱাস্যো ভূতোঽহং যদ্ ভদ্ৰং মন্যে তদ্ ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অপরম্ অকৃতৱিৱাহান্ জনান্ প্রতি প্রভোঃ কোঽপ্যাদেশো মযা ন লব্ধঃ কিন্তু প্রভোরনুকম্পযা ৱিশ্ৱাস্যো ভূতোঽহং যদ্ ভদ্রং মন্যে তদ্ ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အပရမ် အကၖတဝိဝါဟာန် ဇနာန် ပြတိ ပြဘေား ကော'ပျာဒေၑော မယာ န လဗ္ဓး ကိန္တု ပြဘောရနုကမ္ပယာ ဝိၑွာသျော ဘူတော'ဟံ ယဒ် ဘဒြံ မနျေ တဒ် ဝဒါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 aparam akRtavivAhAn janAn prati prabhOH kO'pyAdEzO mayA na labdhaH kintu prabhOranukampayA vizvAsyO bhUtO'haM yad bhadraM manyE tad vadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:25
15 अन्तरसन्दर्भाः  

yAdR^isho.asmi tAdR^isha IshvarasyAnugraheNaivAsmi; aparaM mAM prati tasyAnugraho niShphalo nAbhavat, anyebhyaH sarvvebhyo mayAdhikaH shramaH kR^itaH, kintu sa mayA kR^itastannahi matsahakAriNeshvarasyAnugraheNaiva|


ki ncha dhanAdhyakSheNa vishvasanIyena bhavitavyametadeva lokai ryAchyate|


itarAn janAn prati prabhu rna bravIti kintvahaM bravImi; kasyachid bhrAturyoShid avishvAsinI satyapi yadi tena sahavAse tuShyati tarhi sA tena na tyajyatAM|


vivAhaM kurvvatA tvayA kimapi nApArAdhyate tadvad vyUhyamAnayA yuvatyApi kimapi nAparAdhyate tathAcha tAdR^ishau dvau janau shArIrikaM kleshaM lapsyete kintu yuShmAn prati mama karuNA vidyate|


tadvad UDhayoShito .anUDhA vishiShyate| yAnUDhA sA yathA kAyamanasoH pavitrA bhavet tathA prabhuM chintayati yA choDhA sA yathA bharttAraM paritoShayet tathA saMsAraM chintayati|


tathAcha sA yadi niShpatikA tiShThati tarhi tasyAH kShemaM bhaviShyatIti mama bhAvaH| aparam IshvarasyAtmA mamApyanta rvidyata iti mayA budhyate|


etasyAH shlAghAyA nimittaM mayA yat kathitavyaM tat prabhunAdiShTeneva kathyate tannahi kintu nirbbodheneva|


anye bahavo lokA yadvad Ishvarasya vAkyaM mR^iShAshikShayA mishrayanti vayaM tadvat tanna mishrayantaH saralabhAveneshvarasya sAkShAd IshvarasyAdeshAt khrIShTena kathAM bhAShAmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्