Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 yUyaM mUlyena krItA ato heto rmAnavAnAM dAsA mA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 यूयं मूल्येन क्रीता अतो हेतो र्मानवानां दासा मा भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 যূযং মূল্যেন ক্ৰীতা অতো হেতো ৰ্মানৱানাং দাসা মা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 যূযং মূল্যেন ক্রীতা অতো হেতো র্মানৱানাং দাসা মা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ယူယံ မူလျေန ကြီတာ အတော ဟေတော ရ္မာနဝါနာံ ဒါသာ မာ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 yUyaM mUlyEna krItA atO hEtO rmAnavAnAM dAsA mA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:23
10 अन्तरसन्दर्भाः  

kopi manujo dvau prabhU sevituM na shaknoti, yasmAd ekaM saMmanya tadanyaM na sammanyate, yadvA ekatra mano nidhAya tadanyam avamanyate; tathA yUyamapIshvaraM lakShmI nchetyubhe sevituM na shaknutha|


yUyaM sveShu tathA yasya vrajasyAdhyakShan AtmA yuShmAn vidhAya nyayu Nkta tatsarvvasmin sAvadhAnA bhavata, ya samAja ncha prabhu rnijaraktamUlyena krItavAna tam avata,


yUyaM mUlyena krItA ato vapurmanobhyAm Ishvaro yuShmAbhiH pUjyatAM yata Ishvara eva tayoH svAmI|


yatashChalenAgatA asmAn dAsAn karttum ichChavaH katipayA bhAktabhrAtaraH khrIShTena yIshunAsmabhyaM dattaM svAtantryam anusandhAtuM chArA iva samAjaM prAvishan|


yataH sa yathAsmAn sarvvasmAd adharmmAt mochayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kR^ite AtmadAnaM kR^itavAn|


yasmAd Ishvarasya sannidhim asmAn Anetum adhArmmikANAM vinimayena dhArmmikaH khrIShTo .apyekakR^itvaH pApAnAM daNDaM bhuktavAn, sa cha sharIrasambandhe mAritaH kintvAtmanaH sambandhe puna rjIvito .abhavat|


aparaM te nUtanamekaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mochayituM tathA| tvamevArhasi yasmAt tvaM balivat ChedanaM gataH| sarvvAbhyo jAtibhAShAbhyaH sarvvasmAd vaMshadeshataH| Ishvarasya kR^ite .asmAn tvaM svIyaraktena krItavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्