Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 dAsaH san tvaM kimAhUto.asi? tanmA chintaya, tathAcha yadi svatantro bhavituM shaknuyAstarhi tadeva vR^iNu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 दासः सन् त्वं किमाहूतोऽसि? तन्मा चिन्तय, तथाच यदि स्वतन्त्रो भवितुं शक्नुयास्तर्हि तदेव वृणु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 দাসঃ সন্ ৎৱং কিমাহূতোঽসি? তন্মা চিন্তয, তথাচ যদি স্ৱতন্ত্ৰো ভৱিতুং শক্নুযাস্তৰ্হি তদেৱ ৱৃণু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 দাসঃ সন্ ৎৱং কিমাহূতোঽসি? তন্মা চিন্তয, তথাচ যদি স্ৱতন্ত্রো ভৱিতুং শক্নুযাস্তর্হি তদেৱ ৱৃণু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဒါသး သန် တွံ ကိမာဟူတော'သိ? တန္မာ စိန္တယ, တထာစ ယဒိ သွတန္တြော ဘဝိတုံ ၑက္နုယာသ္တရှိ တဒေဝ ဝၖဏု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 dAsaH san tvaM kimAhUtO'si? tanmA cintaya, tathAca yadi svatantrO bhavituM zaknuyAstarhi tadEva vRNu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:21
14 अन्तरसन्दर्भाः  

ataeva kiM khAdiShyAmaH? kiM paridhAsyAmaH? etadarthaM mA cheShTadhvaM mA saMdigdhva ncha|


ataeva viShamAshanena pAnena cha sAMmArikachintAbhishcha yuShmAkaM chitteShu matteShu taddinam akasmAd yuShmAn prati yathA nopatiShThati tadarthaM sveShu sAvadhAnAstiShThata|


yato heto ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvve majjanenaikenAtmanaikadehIkR^itAH sarvve chaikAtmabhuktA abhavAma|


yataH prabhunAhUto yo dAsaH sa prabho rmochitajanaH| tadvad tenAhUtaH svatantro jano.api khrIShTasya dAsa eva|


ato yuShmanmadhye yihUdiyUnAnino rdAsasvatantrayo ryoShApuruShayoshcha ko.api visheSho nAsti; sarvve yUyaM khrIShTe yIshAveka eva|


ahaM yad dainyakAraNAd idaM vadAmi tannahi yato mama yA kAchid avasthA bhavet tasyAM santoShTum ashikShayaM|


yUyaM kimapi na chintayata kintu dhanyavAdayuktAbhyAM prArthanAyA nchAbhyAM sarvvaviShaye svaprArthanIyam IshvarAya nivedayata|


tena cha yihUdibhinnajAtIyayoshChinnatvagachChinnatvacho rmlechChaskuthIyayo rdAsamuktayoshcha ko.api visheSho nAsti kintu sarvveShu sarvvaH khrIShTa evAste|


yUyam AchAre nirlobhA bhavata vidyamAnaviShaye santuShyata cha yasmAd Ishvara evedaM kathitavAn, yathA, "tvAM na tyakShyAmi na tvAM hAsyAmi|"


yUyaM sarvvachintAM tasmin nikShipata yataH sa yuShmAn prati chintayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्