Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 yato.avishvAsI bharttA bhAryyayA pavitrIbhUtaH, tadvadavishvAsinI bhAryyA bhartrA pavitrIbhUtA; noched yuShmAkamapatyAnyashuchInyabhaviShyan kintvadhunA tAni pavitrANi santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यतोऽविश्वासी भर्त्ता भार्य्यया पवित्रीभूतः, तद्वदविश्वासिनी भार्य्या भर्त्रा पवित्रीभूता; नोचेद् युष्माकमपत्यान्यशुचीन्यभविष्यन् किन्त्वधुना तानि पवित्राणि सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যতোঽৱিশ্ৱাসী ভৰ্ত্তা ভাৰ্য্যযা পৱিত্ৰীভূতঃ, তদ্ৱদৱিশ্ৱাসিনী ভাৰ্য্যা ভৰ্ত্ৰা পৱিত্ৰীভূতা; নোচেদ্ যুষ্মাকমপত্যান্যশুচীন্যভৱিষ্যন্ কিন্ত্ৱধুনা তানি পৱিত্ৰাণি সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যতোঽৱিশ্ৱাসী ভর্ত্তা ভার্য্যযা পৱিত্রীভূতঃ, তদ্ৱদৱিশ্ৱাসিনী ভার্য্যা ভর্ত্রা পৱিত্রীভূতা; নোচেদ্ যুষ্মাকমপত্যান্যশুচীন্যভৱিষ্যন্ কিন্ত্ৱধুনা তানি পৱিত্রাণি সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယတော'ဝိၑွာသီ ဘရ္တ္တာ ဘာရျျယာ ပဝိတြီဘူတး, တဒွဒဝိၑွာသိနီ ဘာရျျာ ဘရ္တြာ ပဝိတြီဘူတာ; နောစေဒ် ယုၐ္မာကမပတျာနျၑုစီနျဘဝိၐျန် ကိန္တွဓုနာ တာနိ ပဝိတြာဏိ သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yatO'vizvAsI bharttA bhAryyayA pavitrIbhUtaH, tadvadavizvAsinI bhAryyA bhartrA pavitrIbhUtA; nOcEd yuSmAkamapatyAnyazucInyabhaviSyan kintvadhunA tAni pavitrANi santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:14
9 अन्तरसन्दर्भाः  

tadA pitarastAnabhyantaraM nItvA teShAmAtithyaM kR^itavAn, pare.ahani taiH sArddhaM yAtrAmakarot, yAphonivAsinAM bhrAtR^iNAM kiyanto janAshcha tena saha gatAH|


aparaM prathamajAtaM phalaM yadi pavitraM bhavati tarhi sarvvameva phalaM pavitraM bhaviShyati; tathA mUlaM yadi pavitraM bhavati tarhi shAkhA api tathaiva bhaviShyanti|


tadvat kasyAshchid yoShitaH patiravishvAsI sannapi yadi tayA sahavAse tuShyati tarhi sa tayA na tyajyatAM|


shuchInAM kR^ite sarvvANyeva shuchIni bhavanti kintu kala NkitAnAm avishvAsinA ncha kR^ite shuchi kimapi na bhavati yatasteShAM buddhayaH saMvedAshcha kala NkitAH santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्