Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 Ishvarasya rAjye.anyAyakAriNAM lokAnAmadhikAro nAstyetad yUyaM kiM na jAnItha? mA va nchyadhvaM, ye vyabhichAriNo devArchchinaH pAradArikAH strIvadAchAriNaH puMmaithunakAriNastaskarA

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ईश्वरस्य राज्येऽन्यायकारिणां लोकानामधिकारो नास्त्येतद् यूयं किं न जानीथ? मा वञ्च्यध्वं, ये व्यभिचारिणो देवार्च्चिनः पारदारिकाः स्त्रीवदाचारिणः पुंमैथुनकारिणस्तस्करा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ঈশ্ৱৰস্য ৰাজ্যেঽন্যাযকাৰিণাং লোকানামধিকাৰো নাস্ত্যেতদ্ যূযং কিং ন জানীথ? মা ৱঞ্চ্যধ্ৱং, যে ৱ্যভিচাৰিণো দেৱাৰ্চ্চিনঃ পাৰদাৰিকাঃ স্ত্ৰীৱদাচাৰিণঃ পুংমৈথুনকাৰিণস্তস্কৰা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ঈশ্ৱরস্য রাজ্যেঽন্যাযকারিণাং লোকানামধিকারো নাস্ত্যেতদ্ যূযং কিং ন জানীথ? মা ৱঞ্চ্যধ্ৱং, যে ৱ্যভিচারিণো দেৱার্চ্চিনঃ পারদারিকাঃ স্ত্রীৱদাচারিণঃ পুংমৈথুনকারিণস্তস্করা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဤၑွရသျ ရာဇျေ'နျာယကာရိဏာံ လောကာနာမဓိကာရော နာသ္တျေတဒ် ယူယံ ကိံ န ဇာနီထ? မာ ဝဉ္စျဓွံ, ယေ ဝျဘိစာရိဏော ဒေဝါရ္စ္စိနး ပါရဒါရိကား သ္တြီဝဒါစာရိဏး ပုံမဲထုနကာရိဏသ္တသ္ကရာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 Izvarasya rAjyE'nyAyakAriNAM lOkAnAmadhikArO nAstyEtad yUyaM kiM na jAnItha? mA vanjcyadhvaM, yE vyabhicAriNO dEvArccinaH pAradArikAH strIvadAcAriNaH puMmaithunakAriNastaskarA

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:9
51 अन्तरसन्दर्भाः  

anyachcha yaH kashchit mama nAmakAraNAt gR^ihaM vA bhrAtaraM vA bhaginIM vA pitaraM vA mAtaraM vA jAyAM vA bAlakaM vA bhUmiM parityajati, sa teShAM shataguNaM lapsyate, anantAyumo.adhikAritva ncha prApsyati|


tataH paraM rAjA dakShiNasthitAn mAnavAn vadiShyati, AgachChata mattAtasyAnugrahabhAjanAni, yuShmatkR^ita A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


tadA sa jagAda, sAvadhAnA bhavata yathA yuShmAkaM bhramaM kopi na janayati, khIShTohamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyeNopasthitaH, teShAM pashchAnmA gachChata|


idAnIM he bhrAtaro yuShmAkaM niShThAM janayituM pavitrIkR^italokAnAM madhye.adhikAra ncha dAtuM samartho ya IshvarastasyAnugrahasya yo vAdashcha tayorubhayo ryuShmAn samArpayam|


paulena nyAyasya parimitabhogasya charamavichArasya cha kathAyAM kathitAyAM satyAM phIlikShaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAshaM prApya tvAm AhUsyAmi|


ataeva ye mAnavAH pApakarmmaNA satyatAM rundhanti teShAM sarvvasya durAcharaNasyAdharmmasya cha viruddhaM svargAd Ishvarasya kopaH prakAshate|


ityanena dharmmAt mA bhraMshadhvaM| kusaMsargeNa lokAnAM sadAchAro vinashyati|


he bhrAtaraH, yuShmAn prati vyAharAmi, Ishvarasya rAjye raktamAMsayoradhikAro bhavituM na shaknoti, akShayatve cha kShayasyAdhikAro na bhaviShyati|


yUyam Ishvarasya mandiraM yuShmanmadhye cheshvarasyAtmA nivasatIti kiM na jAnItha?


aparaM yuShmAkaM madhye vyabhichAro vidyate sa cha vyabhichArastAdR^isho yad devapUjakAnAM madhye.api tattulyo na vidyate phalato yuShmAkameko jano vimAtR^igamanaM kR^iruta iti vArttA sarvvatra vyAptA|


kintvaihikalokAnAM madhye ye vyabhichAriNo lobhina upadrAviNo devapUjakA vA teShAM saMsargaH sarvvathA vihAtavya iti nahi, vihAtavye sati yuShmAbhi rjagato nirgantavyameva|


kintu bhrAtR^itvena vikhyAtaH kashchijjano yadi vyabhichArI lobhI devapUjako nindako madyapa upadrAvI vA bhavet tarhi tAdR^ishena mAnavena saha bhojanapAne.api yuShmAbhi rna karttavye ityadhunA mayA likhitaM|


lobhino madyapA nindakA upadrAviNo vA ta Ishvarasya rAjyabhAgino na bhaviShyanti|


mAnavA yAnyanyAni kaluShANi kurvvate tAni vapu rna samAvishanti kintu vyabhichAriNA svavigrahasya viruddhaM kalmaShaM kriyate|


yuShmAkaM yAni vapUMsi tAni yuShmadantaHsthitasyeshvarAllabdhasya pavitrasyAtmano mandirANi yUya ncha sveShAM svAmino nAdhve kimetad yuShmAbhi rna j nAyate?


paNyalAbhArthaM ye dhAvanti dhAvatAM teShAM sarvveShAM kevala ekaH paNyaM labhate yuShmAbhiH kimetanna j nAyate? ato yUyaM yathA paNyaM lapsyadhve tathaiva dhAvata|


tenAhaM yuShmatsamIpaM punarAgatya madIyeshvareNa namayiShye, pUrvvaM kR^itapApAn lokAn svIyAshuchitAveshyAgamanalampaTatAcharaNAd anutApam akR^itavanto dR^iShTvA cha tAnadhi mama shoko janiShyata iti bibhemi|


yuShmAkaM bhrAnti rna bhavatu, Ishvaro nopahasitavyaH, yena yad bIjam upyate tena tajjAtaM shasyaM karttiShyate|


ato veshyAgamanam ashuchikriyA rAgaH kutsitAbhilASho devapUjAtulyo lobhashchaitAni rpAिthavapuruShasyA NgAni yuShmAbhi rnihanyantAM|


apara ncha sarvvaiH sArtham eेkyabhAvaM yachcha vinA parameshvarasya darshanaM kenApi na lapsyate tat pavitratvaM cheShTadhvaM|


yathA cha kashchit lampaTo vA ekakR^itva AhArArthaM svIyajyeShThAdhikAravikretA ya eShaustadvad adharmmAchArI na bhavet tathA sAvadhAnA bhavata|


vivAhaH sarvveShAM samIpe sammAnitavyastadIyashayyA cha shuchiH kintu veshyAgAminaH pAradArikAshcheshvareNa daNDayiShyante|


he priyabAlakAH, kashchid yuShmAkaM bhramaM na janayet, yaH kashchid dharmmAchAraM karoti sa tAdR^ig dhArmmiko bhavati yAdR^ik sa dhAmmiko .asti|


kintu bhItAnAm avishvAsinAM ghR^iNyAnAM narahantR^iNAM veshyAgAminAM mohakAnAM devapUjakAnAM sarvveShAm anR^itavAdinA nchAMsho vahnigandhakajvalitahrade bhaviShyati, eSha eva dvitIyo mR^ityuH|


kukkurai rmAyAvibhiH pu NgAmibhi rnarahantR^iृbhi rdevArchchakaiH sarvvairanR^ite prIyamANairanR^itAchAribhishcha bahiH sthAtavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्