Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 ki nchaiko bhrAtA bhrAtrAnyena kimavishvAsinAM vichArakANAM sAkShAd vivadate? yaShmanmadhye vivAdA vidyanta etadapi yuShmAkaM doShaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किञ्चैको भ्राता भ्रात्रान्येन किमविश्वासिनां विचारकाणां साक्षाद् विवदते? यष्मन्मध्ये विवादा विद्यन्त एतदपि युष्माकं दोषः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিঞ্চৈকো ভ্ৰাতা ভ্ৰাত্ৰান্যেন কিমৱিশ্ৱাসিনাং ৱিচাৰকাণাং সাক্ষাদ্ ৱিৱদতে? যষ্মন্মধ্যে ৱিৱাদা ৱিদ্যন্ত এতদপি যুষ্মাকং দোষঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিঞ্চৈকো ভ্রাতা ভ্রাত্রান্যেন কিমৱিশ্ৱাসিনাং ৱিচারকাণাং সাক্ষাদ্ ৱিৱদতে? যষ্মন্মধ্যে ৱিৱাদা ৱিদ্যন্ত এতদপি যুষ্মাকং দোষঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိဉ္စဲကော ဘြာတာ ဘြာတြာနျေန ကိမဝိၑွာသိနာံ ဝိစာရကာဏာံ သာက္ၐာဒ် ဝိဝဒတေ? ယၐ္မန္မဓျေ ဝိဝါဒါ ဝိဒျန္တ ဧတဒပိ ယုၐ္မာကံ ဒေါၐး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kinjcaikO bhrAtA bhrAtrAnyEna kimavizvAsinAM vicArakANAM sAkSAd vivadatE? yaSmanmadhyE vivAdA vidyanta Etadapi yuSmAkaM dOSaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:6
13 अन्तरसन्दर्भाः  

tatpare .ahani teShAm ubhayo rjanayo rvAkkalaha upasthite sati mUsAH samIpaM gatvA tayo rmelanaM karttuM matiM kR^itvA kathayAmAsa, he mahAshayau yuvAM bhrAtarau parasparam anyAyaM kutaH kuruthaH?


yuShmAkamekasya janasyApareNa saha vivAde jAte sa pavitralokai rvichAramakArayan kim adhArmmikalokai rvichArayituM protsahate?


aparam apratyayibhiH sArddhaM yUyam ekayuge baddhA mA bhUta, yasmAd dharmmAdharmmayoH kaH sambandho.asti? timireNa sarddhaM prabhAyA vA kA tulanAsti?


bilIyAladevena sAkaM khrIShTasya vA kA sandhiH? avishvAsinA sArddhaM vA vishvAsilokasyAMshaH kaH?


yadi kashchit svajAtIyAn lokAn visheShataH svIyaparijanAn na pAlayati tarhi sa vishvAsAd bhraShTo .apyadhamashcha bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्