Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 ahaM yuShmAn trapayitumichChan vadAmi yR^iShmanmadhye kimeko.api manuShyastAdR^ig buddhimAnnahi yo bhrAtR^ivivAdavichAraNe samarthaH syAt?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अहं युष्मान् त्रपयितुमिच्छन् वदामि यृष्मन्मध्ये किमेकोऽपि मनुष्यस्तादृग् बुद्धिमान्नहि यो भ्रातृविवादविचारणे समर्थः स्यात्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অহং যুষ্মান্ ত্ৰপযিতুমিচ্ছন্ ৱদামি যৃষ্মন্মধ্যে কিমেকোঽপি মনুষ্যস্তাদৃগ্ বুদ্ধিমান্নহি যো ভ্ৰাতৃৱিৱাদৱিচাৰণে সমৰ্থঃ স্যাৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অহং যুষ্মান্ ত্রপযিতুমিচ্ছন্ ৱদামি যৃষ্মন্মধ্যে কিমেকোঽপি মনুষ্যস্তাদৃগ্ বুদ্ধিমান্নহি যো ভ্রাতৃৱিৱাদৱিচারণে সমর্থঃ স্যাৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အဟံ ယုၐ္မာန် တြပယိတုမိစ္ဆန် ဝဒါမိ ယၖၐ္မန္မဓျေ ကိမေကော'ပိ မနုၐျသ္တာဒၖဂ် ဗုဒ္ဓိမာန္နဟိ ယော ဘြာတၖဝိဝါဒဝိစာရဏေ သမရ္ထး သျာတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 ahaM yuSmAn trapayitumicchan vadAmi yRSmanmadhyE kimEkO'pi manuSyastAdRg buddhimAnnahi yO bhrAtRvivAdavicAraNE samarthaH syAt?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:5
12 अन्तरसन्दर्भाः  

tasmin samaye tatra sthAne sAkalyena viMshatyadhikashataM shiShyA Asan| tataH pitarasteShAM madhye tiShThan uktavAn


tasmAd ananiyaH pratyavadat he prabho yirUshAlami pavitralokAn prati so.anekahiMsAM kR^itavAn;


puruShasya dIrghakeshatvaM tasya lajjAjanakaM, kintu yoShito dIrghakeshatvaM tasyA gauravajanakaM


yUyaM yathochitaM sachaitanyAstiShThata, pApaM mA kurudhvaM, yato yuShmAkaM madhya IshvarIyaj nAnahInAH ke.api vidyante yuShmAkaM trapAyai mayedaM gadyate|


kopi svaM na va nchayatAM| yuShmAkaM kashchana chedihalokasya j nAnena j nAnavAnahamiti budhyate tarhi sa yat j nAnI bhavet tadarthaM mUDho bhavatu|


khrIShTasya kR^ite vayaM mUDhAH kintu yUyaM khrIShTena j nAninaH, vayaM durbbalA yUya ncha sabalAH, yUyaM sammAnitA vaya nchApamAnitAH|


yuShmAn trapayitumahametAni likhAmIti nahi kintu priyAtmajAniva yuShmAn prabodhayAmi|


yuShmAkamekasya janasyApareNa saha vivAde jAte sa pavitralokai rvichAramakArayan kim adhArmmikalokai rvichArayituM protsahate?


aihikaviShayasya vichAre yuShmAbhiH karttavye ye lokAH samitau kShudratamAsta eva niyujyantAM|


yuShmAkaM kasyApi j nAnAbhAvo yadi bhavet tarhi ya IshvaraH saralabhAvena tiraskAra ncha vinA sarvvebhyo dadAti tataH sa yAchatAM tatastasmai dAyiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्