Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 dUtA apyasmAbhi rvichArayiShyanta iti kiM na jAnItha? ata aihikaviShayAH kim asmAbhi rna vichArayitavyA bhaveyuH?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 दूता अप्यस्माभि र्विचारयिष्यन्त इति किं न जानीथ? अत ऐहिकविषयाः किम् अस्माभि र्न विचारयितव्या भवेयुः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 দূতা অপ্যস্মাভি ৰ্ৱিচাৰযিষ্যন্ত ইতি কিং ন জানীথ? অত ঐহিকৱিষযাঃ কিম্ অস্মাভি ৰ্ন ৱিচাৰযিতৱ্যা ভৱেযুঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 দূতা অপ্যস্মাভি র্ৱিচারযিষ্যন্ত ইতি কিং ন জানীথ? অত ঐহিকৱিষযাঃ কিম্ অস্মাভি র্ন ৱিচারযিতৱ্যা ভৱেযুঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဒူတာ အပျသ္မာဘိ ရွိစာရယိၐျန္တ ဣတိ ကိံ န ဇာနီထ? အတ အဲဟိကဝိၐယား ကိမ် အသ္မာဘိ ရ္န ဝိစာရယိတဝျာ ဘဝေယုး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 dUtA apyasmAbhi rvicArayiSyanta iti kiM na jAnItha? ata aihikaviSayAH kim asmAbhi rna vicArayitavyA bhavEyuH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:3
14 अन्तरसन्दर्भाः  

pashchAt sa vAmasthitAn janAn vadiShyati, re shApagrastAH sarvve, shaitAne tasya dUtebhyashcha yo.anantavahnirAsAdita Aste, yUyaM madantikAt tamagniM gachChata|


ataeva viShamAshanena pAnena cha sAMmArikachintAbhishcha yuShmAkaM chitteShu matteShu taddinam akasmAd yuShmAn prati yathA nopatiShThati tadarthaM sveShu sAvadhAnAstiShThata|


ye kathAM shrutvA yAnti viShayachintAyAM dhanalobhena eेhikasukhe cha majjanta upayuktaphalAni na phalanti ta evoptabIjakaNTakibhUsvarUpAH|


yato mR^itijanakaM pApaM puNyajanakaM nideshAcharaNa nchaitayordvayo ryasmin Aj nApAlanArthaM bhR^ityAniva svAn samarpayatha, tasyaiva bhR^ityA bhavatha, etat kiM yUyaM na jAnItha?


yuShmAkaM yAni sharIrANi tAni khrIShTasyA NgAnIti kiM yUyaM na jAnItha? ataH khrIShTasya yAnya NgAni tAni mayApahR^itya veshyAyA a NgAni kiM kAriShyante? tanna bhavatu|


yaH kashchid veshyAyAm Asajyate sa tayA sahaikadeho bhavati kiM yUyametanna jAnItha? yato likhitamAste, yathA, tau dvau janAvekA Ngau bhaviShyataH|


yuShmAkaM yAni vapUMsi tAni yuShmadantaHsthitasyeshvarAllabdhasya pavitrasyAtmano mandirANi yUya ncha sveShAM svAmino nAdhve kimetad yuShmAbhi rna j nAyate?


aihikaviShayasya vichAre yuShmAbhiH karttavye ye lokAH samitau kShudratamAsta eva niyujyantAM|


yo yuddhaM karoti sa sAMsArike vyApAre magno na bhavati kintu svaniyojayitre rochituM cheShTate|


yato dImA aihikasaMsAram IhamAno mAM parityajya thiShalanIkIM gatavAn tathA krIShki rgAlAtiyAM gatavAn tItashcha dAlmAtiyAM gatavAn|


IshvaraH kR^itapApAn dUtAn na kShamitvA timirashR^i NkhalaiH pAtAle ruddhvA vichArArthaM samarpitavAn|


ye cha svargadUtAH svIyakartR^itvapade na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vichArArtham andhakAramaye .adhaHsthAne sadAsthAyibhi rbandhanairabadhnAt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्