Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 yuShmAkaM yAni sharIrANi tAni khrIShTasyA NgAnIti kiM yUyaM na jAnItha? ataH khrIShTasya yAnya NgAni tAni mayApahR^itya veshyAyA a NgAni kiM kAriShyante? tanna bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 युष्माकं यानि शरीराणि तानि ख्रीष्टस्याङ्गानीति किं यूयं न जानीथ? अतः ख्रीष्टस्य यान्यङ्गानि तानि मयापहृत्य वेश्याया अङ्गानि किं कारिष्यन्ते? तन्न भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যুষ্মাকং যানি শৰীৰাণি তানি খ্ৰীষ্টস্যাঙ্গানীতি কিং যূযং ন জানীথ? অতঃ খ্ৰীষ্টস্য যান্যঙ্গানি তানি মযাপহৃত্য ৱেশ্যাযা অঙ্গানি কিং কাৰিষ্যন্তে? তন্ন ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যুষ্মাকং যানি শরীরাণি তানি খ্রীষ্টস্যাঙ্গানীতি কিং যূযং ন জানীথ? অতঃ খ্রীষ্টস্য যান্যঙ্গানি তানি মযাপহৃত্য ৱেশ্যাযা অঙ্গানি কিং কারিষ্যন্তে? তন্ন ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယုၐ္မာကံ ယာနိ ၑရီရာဏိ တာနိ ခြီၐ္ဋသျာင်္ဂါနီတိ ကိံ ယူယံ န ဇာနီထ? အတး ခြီၐ္ဋသျ ယာနျင်္ဂါနိ တာနိ မယာပဟၖတျ ဝေၑျာယာ အင်္ဂါနိ ကိံ ကာရိၐျန္တေ? တန္န ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yuSmAkaM yAni zarIrANi tAni khrISTasyAggAnIti kiM yUyaM na jAnItha? ataH khrISTasya yAnyaggAni tAni mayApahRtya vEzyAyA aggAni kiM kAriSyantE? tanna bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:15
25 अन्तरसन्दर्भाः  

sa Agatya tAn kR^iShIvalAn hatvA pareShAM hasteShu tatkShetraM samarpayiShyati; iti kathAM shrutvA te .avadan etAdR^ishI ghaTanA na bhavatu|


tadvadasmAkaM bahutve.api sarvve vayaM khrIShTe ekasharIrAH parasparam a Ngapratya Ngatvena bhavAmaH|


tarhi vishvAsena vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma eva|


itthaM na bhavatu, tathA satIshvaraH kathaM jagato vichArayitA bhaviShyati?


kintu vayaM vyavasthAyA anAyattA anugrahasya chAyattA abhavAma, iti kAraNAt kiM pApaM kariShyAmaH? tanna bhavatu|


pApaM prati mR^itA vayaM punastasmin katham jIviShyAmaH?


tarhi yat svayaM hitakR^it tat kiM mama mR^ityujanakam abhavat? netthaM bhavatu; kintu pApaM yat pAtakamiva prakAshate tathA nideshena pApaM yadatIva pAtakamiva prakAshate tadarthaM hitopAyena mama maraNam ajanayat|


tarhi vayaM kiM brUmaH? vyavasthA kiM pApajanikA bhavati? netthaM bhavatu| vyavasthAm avidyamAnAyAM pApaM kim ityahaM nAvedaM; ki ncha lobhaM mA kArShIriti ched vyavasthAgranthe likhitaM nAbhaviShyat tarhi lobhaH kimbhUtastadahaM nAj nAsyaM|


ekaikasya puruShasyottamA NgasvarUpaH khrIShTaH, yoShitashchottamA NgasvarUpaH pumAn, khrIShTasya chottamA NgasvarUpa IshvaraH|


yUya ncha khrIShTasya sharIraM, yuShmAkam ekaikashcha tasyaikaikam a NgaM|


udarAya bhakShyANi bhakShyebhyashchodaraM, kintu bhakShyodare IshvareNa nAshayiShyete; aparaM deho na vyabhichArAya kintu prabhave prabhushcha dehAya|


mAnavA yAnyanyAni kaluShANi kurvvate tAni vapu rna samAvishanti kintu vyabhichAriNA svavigrahasya viruddhaM kalmaShaM kriyate|


yuShmAkaM yAni vapUMsi tAni yuShmadantaHsthitasyeshvarAllabdhasya pavitrasyAtmano mandirANi yUya ncha sveShAM svAmino nAdhve kimetad yuShmAbhi rna j nAyate?


dUtA apyasmAbhi rvichArayiShyanta iti kiM na jAnItha? ata aihikaviShayAH kim asmAbhi rna vichArayitavyA bhaveyuH?


parantu yIshunA puNyaprAptaye yatamAnAvapyAvAM yadi pApinau bhavAvastarhi kiM vaktavyaM? khrIShTaH pApasya parichAraka iti? tanna bhavatu|


tarhi vyavasthA kim Ishvarasya pratij nAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnesamarthAbhaviShyat tarhi vyavasthayaiva puNyalAbho.abhaviShyat|


kintu yenAhaM saMsArAya hataH saMsAro.api mahyaM hatastadasmatprabho ryIshukhrIShTasya krushaM vinAnyatra kutrApi mama shlAghanaM kadApi na bhavatu|


yAvad vayaM sarvve vishvAsasyeshvaraputraviShayakasya tattvaj nAnasya chaikyaM sampUrNaM puruShartha nchArthataH khrIShTasya sampUrNaparimANasya samaM parimANaM na prApnumastAvat


yataH khrIShTo yadvat samite rmUrddhA sharIrasya trAtA cha bhavati tadvat svAmI yoShito mUrddhA|


yato vayaM tasya sharIrasyA NgAni mAMsAsthIni cha bhavAmaH|


sandhibhiH shirAbhishchopakR^itaM saMyukta ncha kR^itsnaM sharIraM yasmAt mUrddhata IshvarIyavR^iddhiM prApnoti taM mUrddhAnaM na dhArayati tena mAnavena yuShmattaH phalApaharaNaM nAnujAnIta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्