Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 5:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 vyAbhichAriNAM saMsargo yuShmAbhi rvihAtavya iti mayA patre likhitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 व्याभिचारिणां संसर्गो युष्माभि र्विहातव्य इति मया पत्रे लिखितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ৱ্যাভিচাৰিণাং সংসৰ্গো যুষ্মাভি ৰ্ৱিহাতৱ্য ইতি মযা পত্ৰে লিখিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ৱ্যাভিচারিণাং সংসর্গো যুষ্মাভি র্ৱিহাতৱ্য ইতি মযা পত্রে লিখিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဝျာဘိစာရိဏာံ သံသရ္ဂော ယုၐ္မာဘိ ရွိဟာတဝျ ဣတိ မယာ ပတြေ လိခိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 vyAbhicAriNAM saMsargO yuSmAbhi rvihAtavya iti mayA patrE likhitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 5:9
10 अन्तरसन्दर्भाः  

kintvaihikalokAnAM madhye ye vyabhichAriNo lobhina upadrAviNo devapUjakA vA teShAM saMsargaH sarvvathA vihAtavya iti nahi, vihAtavye sati yuShmAbhi rjagato nirgantavyameva|


tathAcha yUyaM darpadhmAtA Adhbe, tat karmma yena kR^itaM sa yathA yuShmanmadhyAd dUrIkriyate tathA shoko yuShmAbhi rna kriyate kim etat?


yUyaM yat navInashaktusvarUpA bhaveta tadarthaM purAtanaM kiNvam avamArjjata yato yuShmAbhiH kiNvashUnyai rbhavitavyaM| aparam asmAkaM nistArotsavIyameShashAvako yaH khrIShTaH so.asmadarthaM balIkR^ito .abhavat|


aparam apratyayibhiH sArddhaM yUyam ekayuge baddhA mA bhUta, yasmAd dharmmAdharmmayoH kaH sambandho.asti? timireNa sarddhaM prabhAyA vA kA tulanAsti?


ato hetoH parameshvaraH kathayati yUyaM teShAM madhyAd bahirbhUya pR^ithag bhavata, kimapyamedhyaM na spR^ishata; tenAhaM yuShmAn grahIShyAmi,


yUyaM timirasya viphalakarmmaNAm aMshino na bhUtvA teShAM doShitvaM prakAshayata|


yadi cha kashchidetatpatre likhitAm asmAkam Aj nAM na gR^ihlAti tarhi yUyaM taM mAnuShaM lakShayata tasya saMsargaM tyajata cha tena sa trapiShyate|


he bhrAtaraH, asmatprabho ryIshukhrIShTasya nAmnA vayaM yuShmAn idam AdishAmaH, asmatto yuShmAbhi ryA shikShalambhi tAM vihAya kashchid bhrAtA yadyavihitAchAraM karoti tarhi yUyaM tasmAt pR^ithag bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्