Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 5:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 bahiHsthAnAM tu vichAra IshvareNa kAriShyate| ato yuShmAbhiH sa pAtakI svamadhyAd bahiShkriyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 बहिःस्थानां तु विचार ईश्वरेण कारिष्यते। अतो युष्माभिः स पातकी स्वमध्याद् बहिष्क्रियतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 বহিঃস্থানাং তু ৱিচাৰ ঈশ্ৱৰেণ কাৰিষ্যতে| অতো যুষ্মাভিঃ স পাতকী স্ৱমধ্যাদ্ বহিষ্ক্ৰিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 বহিঃস্থানাং তু ৱিচার ঈশ্ৱরেণ কারিষ্যতে| অতো যুষ্মাভিঃ স পাতকী স্ৱমধ্যাদ্ বহিষ্ক্রিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဗဟိးသ္ထာနာံ တု ဝိစာရ ဤၑွရေဏ ကာရိၐျတေ၊ အတော ယုၐ္မာဘိး သ ပါတကီ သွမဓျာဒ် ဗဟိၐ္ကြိယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 bahiHsthAnAM tu vicAra IzvarENa kAriSyatE| atO yuSmAbhiH sa pAtakI svamadhyAd bahiSkriyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 5:13
18 अन्तरसन्दर्भाः  

tena sa yadi tayo rvAkyaM na mAnyate, tarhi samAjaM tajj nApaya, kintu yadi samAjasyApi vAkyaM na mAnyate,tarhi sa tava samIpe devapUjaka_iva chaNDAla_iva cha bhaviShyati|


yataH svaniyuktena puruSheNa yadA sa pR^ithivIsthAnAM sarvvalokAnAM vichAraM kariShyati taddinaM nyarUpayat; tasya shmashAnotthApanena tasmin sarvvebhyaH pramANaM prAdAt|


yasmin dine mayA prakAshitasya susaMvAdasyAnusArAd Ishvaro yIshukhrIShTena mAnuShANAm antaHkaraNAnAM gUDhAbhiprAyAn dhR^itvA vichArayiShyati tasmin vichAradine tat prakAshiShyate|


aparaM yuShmAkaM madhye vyabhichAro vidyate sa cha vyabhichArastAdR^isho yad devapUjakAnAM madhye.api tattulyo na vidyate phalato yuShmAkameko jano vimAtR^igamanaM kR^iruta iti vArttA sarvvatra vyAptA|


tathAcha yUyaM darpadhmAtA Adhbe, tat karmma yena kR^itaM sa yathA yuShmanmadhyAd dUrIkriyate tathA shoko yuShmAbhi rna kriyate kim etat?


sa naraH sharIranAshArthamasmAbhiH shayatAno haste samarpayitavyastato.asmAkaM prabho ryIsho rdivase tasyAtmA rakShAM gantuM shakShyati|


yUyaM yat navInashaktusvarUpA bhaveta tadarthaM purAtanaM kiNvam avamArjjata yato yuShmAbhiH kiNvashUnyai rbhavitavyaM| aparam asmAkaM nistArotsavIyameShashAvako yaH khrIShTaH so.asmadarthaM balIkR^ito .abhavat|


vivAhaH sarvveShAM samIpe sammAnitavyastadIyashayyA cha shuchiH kintu veshyAgAminaH pAradArikAshcheshvareNa daNDayiShyante|


prabhu rbhaktAn parIkShAd uddharttuM vichAradina ncha yAvad daNDyAmAnAn adhArmmikAn roddhuM pArayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्