Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 5:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 kintu bhrAtR^itvena vikhyAtaH kashchijjano yadi vyabhichArI lobhI devapUjako nindako madyapa upadrAvI vA bhavet tarhi tAdR^ishena mAnavena saha bhojanapAne.api yuShmAbhi rna karttavye ityadhunA mayA likhitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 किन्तु भ्रातृत्वेन विख्यातः कश्चिज्जनो यदि व्यभिचारी लोभी देवपूजको निन्दको मद्यप उपद्रावी वा भवेत् तर्हि तादृशेन मानवेन सह भोजनपानेऽपि युष्माभि र्न कर्त्तव्ये इत्यधुना मया लिखितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কিন্তু ভ্ৰাতৃৎৱেন ৱিখ্যাতঃ কশ্চিজ্জনো যদি ৱ্যভিচাৰী লোভী দেৱপূজকো নিন্দকো মদ্যপ উপদ্ৰাৱী ৱা ভৱেৎ তৰ্হি তাদৃশেন মানৱেন সহ ভোজনপানেঽপি যুষ্মাভি ৰ্ন কৰ্ত্তৱ্যে ইত্যধুনা মযা লিখিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কিন্তু ভ্রাতৃৎৱেন ৱিখ্যাতঃ কশ্চিজ্জনো যদি ৱ্যভিচারী লোভী দেৱপূজকো নিন্দকো মদ্যপ উপদ্রাৱী ৱা ভৱেৎ তর্হি তাদৃশেন মানৱেন সহ ভোজনপানেঽপি যুষ্মাভি র্ন কর্ত্তৱ্যে ইত্যধুনা মযা লিখিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကိန္တု ဘြာတၖတွေန ဝိချာတး ကၑ္စိဇ္ဇနော ယဒိ ဝျဘိစာရီ လောဘီ ဒေဝပူဇကော နိန္ဒကော မဒျပ ဥပဒြာဝီ ဝါ ဘဝေတ် တရှိ တာဒၖၑေန မာနဝေန သဟ ဘောဇနပါနေ'ပိ ယုၐ္မာဘိ ရ္န ကရ္တ္တဝျေ ဣတျဓုနာ မယာ လိခိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kintu bhrAtRtvEna vikhyAtaH kazcijjanO yadi vyabhicArI lObhI dEvapUjakO nindakO madyapa upadrAvI vA bhavEt tarhi tAdRzEna mAnavEna saha bhOjanapAnE'pi yuSmAbhi rna karttavyE ityadhunA mayA likhitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 5:11
47 अन्तरसन्दर्भाः  

tena sa yadi tayo rvAkyaM na mAnyate, tarhi samAjaM tajj nApaya, kintu yadi samAjasyApi vAkyaM na mAnyate,tarhi sa tava samIpe devapUjaka_iva chaNDAla_iva cha bhaviShyati|


hanta kapaTina upAdhyAyAH phirUshinashcha, yUyaM pAnapAtrANAM bhojanapAtrANA ncha bahiH pariShkurutha; kintu tadabhyantaraM durAtmatayA kaluSheNa cha paripUrNamAste|


tato.asau phirUshyekapArshve tiShThan he Ishvara ahamanyalokavat loThayitAnyAyI pAradArikashcha na bhavAmi asya karasa nchAyinastulyashcha na, tasmAttvAM dhanyaM vadAmi|


ataeva viShamAshanena pAnena cha sAMmArikachintAbhishcha yuShmAkaM chitteShu matteShu taddinam akasmAd yuShmAn prati yathA nopatiShThati tadarthaM sveShu sAvadhAnAstiShThata|


tasmin samaye tatra sthAne sAkalyena viMshatyadhikashataM shiShyA Asan| tataH pitarasteShAM madhye tiShThan uktavAn


tato .ananiyo gatvA gR^ihaM pravishya tasya gAtre hastArpraNaM kR^itvA kathitavAn, he bhrAtaH shaula tvaM yathA dR^iShTiM prApnoShi pavitreNAtmanA paripUrNo bhavasi cha, tadarthaM tavAgamanakAle yaH prabhuyIshustubhyaM darshanam adadAt sa mAM preShitavAn|


ato heto rvayaM divA vihitaM sadAcharaNam AchariShyAmaH| ra Ngaraso mattatvaM lampaTatvaM kAmukatvaM vivAda IrShyA chaitAni parityakShyAmaH|


he bhrAtaro yuShmAn vinaye.ahaM yuShmAbhi ryA shikShA labdhA tAm atikramya ye vichChedAn vighnAMshcha kurvvanti tAn nishchinuta teShAM sa NgaM varjayata cha|


yato bhojanakAle yuShmAkamekaikena svakIyaM bhakShyaM tUrNaM grasyate tasmAd eko jano bubhukShitastiShThati, anyashcha paritR^ipto bhavati|


bahiHsthAnAM tu vichAra IshvareNa kAriShyate| ato yuShmAbhiH sa pAtakI svamadhyAd bahiShkriyatAM|


lobhino madyapA nindakA upadrAviNo vA ta Ishvarasya rAjyabhAgino na bhaviShyanti|


ki nchaiko bhrAtA bhrAtrAnyena kimavishvAsinAM vichArakANAM sAkShAd vivadate? yaShmanmadhye vivAdA vidyanta etadapi yuShmAkaM doShaH|


Ishvarasya rAjye.anyAyakAriNAM lokAnAmadhikAro nAstyetad yUyaM kiM na jAnItha? mA va nchyadhvaM, ye vyabhichAriNo devArchchinaH pAradArikAH strIvadAchAriNaH puMmaithunakAriNastaskarA


itarAn janAn prati prabhu rna bravIti kintvahaM bravImi; kasyachid bhrAturyoShid avishvAsinI satyapi yadi tena sahavAse tuShyati tarhi sA tena na tyajyatAM|


avishvAsI jano yadi vA pR^ithag bhavati tarhi pR^ithag bhavatu; etena bhrAtA bhaginI vA na nibadhyate tathApi vayamIshvareNa shAntaye samAhUtAH|


tathA sati yasya kR^ite khrIShTo mamAra tava sa durbbalo bhrAtA tava j nAnAt kiM na vinaMkShyati?


yataH sa pUrvvam anyajAtIyaiH sArddham AhAramakarot tataH paraM yAkUbaH samIpAt katipayajaneShvAgateShu sa Chinnatva NmanuShyebhyo bhayena nivR^itya pR^ithag abhavat|


sarvvanAshajanakena surApAnena mattA mA bhavata kintvAtmanA pUryyadhvaM|


veshyAgAmyashauchAchArI devapUjaka iva gaNyo lobhI chaiteShAM koShi khrIShTasya rAjye.arthata Ishvarasya rAjye kamapyadhikAraM na prApsyatIti yuShmAbhiH samyak j nAyatAM|


ato veshyAgamanam ashuchikriyA rAgaH kutsitAbhilASho devapUjAtulyo lobhashchaitAni rpAिthavapuruShasyA NgAni yuShmAbhi rnihanyantAM|


yadi cha kashchidetatpatre likhitAm asmAkam Aj nAM na gR^ihlAti tarhi yUyaM taM mAnuShaM lakShayata tasya saMsargaM tyajata cha tena sa trapiShyate|


he bhrAtaraH, asmatprabho ryIshukhrIShTasya nAmnA vayaM yuShmAn idam AdishAmaH, asmatto yuShmAbhi ryA shikShalambhi tAM vihAya kashchid bhrAtA yadyavihitAchAraM karoti tarhi yUyaM tasmAt pR^ithag bhavata|


na madyapena na prahArakeNa kintu mR^idubhAvena nirvvivAdena nirlobhena


tAdR^ishAd bhAvAd IrShyAvirodhApavAdaduShTAsUyA bhraShTamanasAM satyaj nAnahInAnAm IshvarabhaktiM lAbhopAyam iva manyamAnAnAM lokAnAM vivAdAshcha jAyante tAdR^ishebhyo lokebhyastvaM pR^ithak tiShTha|


yaH kashchid yuShmatsannidhimAgachChan shikShAmenAM nAnayati sa yuShmAbhiH svaveshmani na gR^ihyatAM tava ma NgalaM bhUyAditi vAgapi tasmai na kathyatAM|


tathApi tava viruddhaM mama ki nchid vaktavyaM yato devaprasAdAdanAya paradAragamanAya chesrAyelaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yenAshikShyata tasya biliyamaH shikShAvalambinastava kechit janAstatra santi|


tathApi tava viruddhaM mayA ki nchid vaktavyaM yato yA IShebalnAmikA yoShit svAM bhaviShyadvAdinIM manyate veshyAgamanAya devaprasAdAshanAya cha mama dAsAn shikShayati bhrAmayati cha sA tvayA na nivAryyate|


kintu bhItAnAm avishvAsinAM ghR^iNyAnAM narahantR^iNAM veshyAgAminAM mohakAnAM devapUjakAnAM sarvveShAm anR^itavAdinA nchAMsho vahnigandhakajvalitahrade bhaviShyati, eSha eva dvitIyo mR^ityuH|


kukkurai rmAyAvibhiH pu NgAmibhi rnarahantR^iृbhi rdevArchchakaiH sarvvairanR^ite prIyamANairanR^itAchAribhishcha bahiH sthAtavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्