Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 4:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 aparAt kastvAM visheShayati? tubhyaM yanna datta tAdR^ishaM kiM dhArayasi? adatteneva dattena vastunA kutaH shlAghase?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरात् कस्त्वां विशेषयति? तुभ्यं यन्न दत्त तादृशं किं धारयसि? अदत्तेनेव दत्तेन वस्तुना कुतः श्लाघसे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰাৎ কস্ত্ৱাং ৱিশেষযতি? তুভ্যং যন্ন দত্ত তাদৃশং কিং ধাৰযসি? অদত্তেনেৱ দত্তেন ৱস্তুনা কুতঃ শ্লাঘসে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরাৎ কস্ত্ৱাং ৱিশেষযতি? তুভ্যং যন্ন দত্ত তাদৃশং কিং ধারযসি? অদত্তেনেৱ দত্তেন ৱস্তুনা কুতঃ শ্লাঘসে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရာတ် ကသ္တွာံ ဝိၑေၐယတိ? တုဘျံ ယန္န ဒတ္တ တာဒၖၑံ ကိံ ဓာရယသိ? အဒတ္တေနေဝ ဒတ္တေန ဝသ္တုနာ ကုတး ၑ္လာဃသေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparAt kastvAM vizESayati? tubhyaM yanna datta tAdRzaM kiM dhArayasi? adattEnEva dattEna vastunA kutaH zlAghasE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 4:7
29 अन्तरसन्दर्भाः  

yAtrAkAle nijAn dashadAsAn AhUya dashasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutetyAdidesha|


apara ncha tasya pUrNatAyA vayaM sarvve kramashaH kramashonugrahaM prAptAH|


tadA yohan pratyavochad IshvareNa na datte kopi manujaH kimapi prAptuM na shaknoti|


aparaM yeShAM madhye yIshunA khrIShTena yUyamapyAhUtAste .anyadeshIyalokAstasya nAmni vishvasya nideshagrAhiNo yathA bhavanti


kashchidapi jano yogyatvAdadhikaM svaM na manyatAM kintu Ishvaro yasmai pratyayasya yatparimANam adadAt sa tadanusArato yogyarUpaM svaM manutAm, IshvarAd anugrahaM prAptaH san yuShmAkam ekaikaM janam ityAj nApayAmi|


asmAd IshvarAnugraheNa visheShaM visheShaM dAnam asmAsu prApteShu satsu kopi yadi bhaviShyadvAkyaM vadati tarhi pratyayasya parimANAnusArataH sa tad vadatu;


yAdR^isho.asmi tAdR^isha IshvarasyAnugraheNaivAsmi; aparaM mAM prati tasyAnugraho niShphalo nAbhavat, anyebhyaH sarvvebhyo mayAdhikaH shramaH kR^itaH, kintu sa mayA kR^itastannahi matsahakAriNeshvarasyAnugraheNaiva|


paulaH kaH? Apallo rvA kaH? tau parichArakamAtrau tayorekaikasmai cha prabhu ryAdR^ik phalamadadAt tadvat tayordvArA yUyaM vishvAsino jAtAH|


yuShmAkaM darpo na bhadrAya yUyaM kimetanna jAnItha, yathA, vikAraH kR^itsnashaktUnAM svalpakiNvena jAyate|


yato mamAvastheva sarvvamAnavAnAmavasthA bhavatviti mama vA nChA kintvIshvarAd ekenaiko varo.anyena chAnyo vara itthamekaikena svakIyavaro labdhaH|


yat ki nchid uttamaM dAnaM pUrNo varashcha tat sarvvam UrddhvAd arthato yasmin dashAntaraM parivarttanajAtachChAyA vA nAsti tasmAd dIptyAkarAt pituravarohati|


yena yo varo labdhastenaiva sa param upakarotR^i, itthaM yUyam Ishvarasya bahuvidhaprasAdasyottamA bhANDAgArAdhipA bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्