Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 4:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 ki ncha dhanAdhyakSheNa vishvasanIyena bhavitavyametadeva lokai ryAchyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 किञ्च धनाध्यक्षेण विश्वसनीयेन भवितव्यमेतदेव लोकै र्याच्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 কিঞ্চ ধনাধ্যক্ষেণ ৱিশ্ৱসনীযেন ভৱিতৱ্যমেতদেৱ লোকৈ ৰ্যাচ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 কিঞ্চ ধনাধ্যক্ষেণ ৱিশ্ৱসনীযেন ভৱিতৱ্যমেতদেৱ লোকৈ র্যাচ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ကိဉ္စ ဓနာဓျက္ၐေဏ ဝိၑွသနီယေန ဘဝိတဝျမေတဒေဝ လောကဲ ရျာစျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 kinjca dhanAdhyakSENa vizvasanIyEna bhavitavyamEtadEva lOkai ryAcyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 4:2
17 अन्तरसन्दर्भाः  

tadAnIM tasya prabhustamuvAcha, he uttama vishvAsya dAsa, tvaM dhanyosi, stokena vishvAsyo jAtaH, tasmAt tvAM bahuvittAdhipaM karomi, tvaM svaprabhoH sukhasya bhAgI bhava|


tena tasya prabhustamavochat, he uttama vishvAsya dAsa, tvaM dhanyosi, stokena vishvAsyo jAtaH, tasmAt tvAM bahudraviNAdhipaM karomi, tvaM nijaprabhoH sukhasya bhAgI bhava|


tataH prabhuH provAcha, prabhuH samuchitakAle nijaparivArArthaM bhojyapariveShaNAya yaM tatpade niyokShyati tAdR^isho vishvAsyo boddhA karmmAdhIshaH kosti?


lokA asmAn khrIShTasya parichArakAn Ishvarasya nigUThavAkyadhanasyAdhyakShAMshcha manyantAM|


ityarthaM sarvveShu dharmmasamAjeShu sarvvatra khrIShTadharmmayogyA ye vidhayo mayopadishyante tAn yo yuShmAn smArayiShyatyevambhUtaM prabhoH kR^ite priyaM vishvAsina ncha madIyatanayaM tImathiyaM yuShmAkaM samIpaM preShitavAnahaM|


ato vichArayadbhi ryuShmAbhiranyaiH kaishchin manujai rvA mama parIkShaNaM mayAtIva laghu manyate .ahamapyAtmAnaM na vichArayAmi|


aparam akR^itavivAhAn janAn prati prabhoH ko.apyAdesho mayA na labdhaH kintu prabhoranukampayA vishvAsyo bhUto.ahaM yad bhadraM manye tad vadAmi|


anye bahavo lokA yadvad Ishvarasya vAkyaM mR^iShAshikShayA mishrayanti vayaM tadvat tanna mishrayantaH saralabhAveneshvarasya sAkShAd IshvarasyAdeshAt khrIShTena kathAM bhAShAmahe|


kintu trapAyuktAni prachChannakarmmANi vihAya kuTilatAcharaNamakurvvanta IshvarIyavAkyaM mithyAvAkyairamishrayantaH satyadharmmasya prakAshaneneshvarasya sAkShAt sarvvamAnavAnAM saMvedagochare svAn prashaMsanIyAn darshayAmaH|


asmAkaM priyaH sahadAso yuShmAkaM kR^ite cha khrIShTasya vishvastaparichArako ya ipaphrAstad vAkyaM


aparam ArkhippaM vadata prabho ryat paricharyyApadaM tvayAprApi tatsAdhanAya sAvadhAno bhava|


mama yA dashAkti tAM tukhikanAmA prabhau priyo mama bhrAtA vishvasanIyaH parichArakaH sahadAsashcha yuShmAn j nApayiShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्