Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 3:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 yasmAdihalokasya j nAnam Ishvarasya sAkShAt mUDhatvameva| etasmin likhitamapyAste, tIkShNA yA j nAninAM buddhistayA tAn dharatIshvaraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 यस्मादिहलोकस्य ज्ञानम् ईश्वरस्य साक्षात् मूढत्वमेव। एतस्मिन् लिखितमप्यास्ते, तीक्ष्णा या ज्ञानिनां बुद्धिस्तया तान् धरतीश्वरः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যস্মাদিহলোকস্য জ্ঞানম্ ঈশ্ৱৰস্য সাক্ষাৎ মূঢৎৱমেৱ| এতস্মিন্ লিখিতমপ্যাস্তে, তীক্ষ্ণা যা জ্ঞানিনাং বুদ্ধিস্তযা তান্ ধৰতীশ্ৱৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যস্মাদিহলোকস্য জ্ঞানম্ ঈশ্ৱরস্য সাক্ষাৎ মূঢৎৱমেৱ| এতস্মিন্ লিখিতমপ্যাস্তে, তীক্ষ্ণা যা জ্ঞানিনাং বুদ্ধিস্তযা তান্ ধরতীশ্ৱরঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယသ္မာဒိဟလောကသျ ဇ္ဉာနမ် ဤၑွရသျ သာက္ၐာတ် မူဎတွမေဝ၊ ဧတသ္မိန် လိခိတမပျာသ္တေ, တီက္ၐ္ဏာ ယာ ဇ္ဉာနိနာံ ဗုဒ္ဓိသ္တယာ တာန် ဓရတီၑွရး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yasmAdihalOkasya jnjAnam Izvarasya sAkSAt mUPhatvamEva| Etasmin likhitamapyAstE, tIkSNA yA jnjAninAM buddhistayA tAn dharatIzvaraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:19
22 अन्तरसन्दर्भाः  

vayaM j nAnaM bhAShAmahe tachcha siddhalokai rj nAnamiva manyate, tadihalokasya j nAnaM nahi, ihalokasya nashvarANAm adhipatInAM vA j nAnaM nahi;


he bhrAtaraH sarvvANyetAni mayAtmAnam Apallava nchoddishya kathitAni tasyaitat kAraNaM yuyaM yathA shAstrIyavidhimatikramya mAnavam atIva nAdariShyadhba Ittha nchaikena vaiparItyAd apareNa na shlAghiShyadhba etAdR^ishIM shikShAmAvayordR^iShTAntAt lapsyadhve|


ataeva mAnuShANAM chAturIto bhramakadhUrttatAyAshChalAchcha jAtena sarvveNa shikShAvAyunA vayaM yad bAlakA iva dolAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


tAdR^ishaM j nAnam UrddhvAd AgataM nahi kintu pArthivaM sharIri bhautika ncha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्