Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 3:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 yUyam Ishvarasya mandiraM yuShmanmadhye cheshvarasyAtmA nivasatIti kiM na jAnItha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यूयम् ईश्वरस्य मन्दिरं युष्मन्मध्ये चेश्वरस्यात्मा निवसतीति किं न जानीथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যূযম্ ঈশ্ৱৰস্য মন্দিৰং যুষ্মন্মধ্যে চেশ্ৱৰস্যাত্মা নিৱসতীতি কিং ন জানীথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যূযম্ ঈশ্ৱরস্য মন্দিরং যুষ্মন্মধ্যে চেশ্ৱরস্যাত্মা নিৱসতীতি কিং ন জানীথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယူယမ် ဤၑွရသျ မန္ဒိရံ ယုၐ္မန္မဓျေ စေၑွရသျာတ္မာ နိဝသတီတိ ကိံ န ဇာနီထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yUyam Izvarasya mandiraM yuSmanmadhyE cEzvarasyAtmA nivasatIti kiM na jAnItha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:16
24 अन्तरसन्दर्भाः  

etajjagato lokAstaM grahItuM na shaknuvanti yataste taM nApashyan nAjanaMshcha kintu yUyaM jAnItha yato hetoH sa yuShmAkamanta rnivasati yuShmAkaM madhye sthAsyati cha|


yato mR^itijanakaM pApaM puNyajanakaM nideshAcharaNa nchaitayordvayo ryasmin Aj nApAlanArthaM bhR^ityAniva svAn samarpayatha, tasyaiva bhR^ityA bhavatha, etat kiM yUyaM na jAnItha?


vayaM yAvanto lokA yIshukhrIShTe majjitA abhavAma tAvanta eva tasya maraNe majjitA iti kiM yUyaM na jAnItha?


mR^itagaNAd yIshu ryenotthApitastasyAtmA yadi yuShmanmadhye vasati tarhi mR^itagaNAt khrIShTasya sa utthApayitA yuShmanmadhyavAsinA svakIyAtmanA yuShmAkaM mR^itadehAnapi puna rjIvayiShyati|


kintvIshvarasyAtmA yadi yuShmAkaM madhye vasati tarhi yUyaM shArIrikAchAriNo na santa AtmikAchAriNo bhavathaH| yasmin tu khrIShTasyAtmA na vidyate sa tatsambhavo nahi|


Ishvarasya mandiraM yena vinAshyate so.apIshvareNa vinAshayiShyate yata Ishvarasya mandiraM pavitrameva yUyaM tu tanmandiram Adhve|


AvAmIshvareNa saha karmmakAriNau, Ishvarasya yat kShetram Ishvarasya yA nirmmitiH sA yUyameva|


yuShmAkaM darpo na bhadrAya yUyaM kimetanna jAnItha, yathA, vikAraH kR^itsnashaktUnAM svalpakiNvena jAyate|


yaH kashchid veshyAyAm Asajyate sa tayA sahaikadeho bhavati kiM yUyametanna jAnItha? yato likhitamAste, yathA, tau dvau janAvekA Ngau bhaviShyataH|


yuShmAkaM yAni vapUMsi tAni yuShmadantaHsthitasyeshvarAllabdhasya pavitrasyAtmano mandirANi yUya ncha sveShAM svAmino nAdhve kimetad yuShmAbhi rna j nAyate?


Ishvarasya rAjye.anyAyakAriNAM lokAnAmadhikAro nAstyetad yUyaM kiM na jAnItha? mA va nchyadhvaM, ye vyabhichAriNo devArchchinaH pAradArikAH strIvadAchAriNaH puMmaithunakAriNastaskarA


aparaM ye pavitravastUnAM paricharyyAM kurvvanti te pavitravastuto bhakShyANi labhante, ye cha vedyAH paricharyyAM kurvvanti te vedisthavastUnAm aMshino bhavantyetad yUyaM kiM na vida?


paNyalAbhArthaM ye dhAvanti dhAvatAM teShAM sarvveShAM kevala ekaH paNyaM labhate yuShmAbhiH kimetanna j nAyate? ato yUyaM yathA paNyaM lapsyadhve tathaiva dhAvata|


Ishvarasya mandireNa saha vA devapratimAnAM kA tulanA? amarasyeshvarasya mandiraM yUyameva| IshvareNa taduktaM yathA, teShAM madhye.ahaM svAvAsaM nidhAsyAmi teShAM madhye cha yAtAyAtaM kurvvan teShAm Ishvaro bhaviShyAmi te cha mallokA bhaviShyanti|


yadi vA vilambeya tarhIshvarasya gR^ihe .arthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amareshvarasya samitau tvayA kIdR^isha AchAraH karttavyastat j nAtuM shakShyate|


aparam asmadantarvAsinA pavitreNAtmanA tAmuttamAm upanidhiM gopaya|


vayaM tu yadi vishvAsasyotsAhaM shlAghana ncha sheShaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|


he vyabhichAriNo vyabhichAriNyashcha, saMsArasya yat maitryaM tad Ishvarasya shAtravamiti yUyaM kiM na jAnItha? ata eva yaH kashchit saMsArasya mitraM bhavitum abhilaShati sa eveshvarasya shatru rbhavati|


yUyamapi jIvatprastarA iva nichIyamAnA AtmikamandiraM khrIShTena yIshunA cheshvaratoShakANAm AtmikabalInAM dAnArthaM pavitro yAjakavargo bhavatha|


IshvaraH kadAcha kenApi na dR^iShTaH yadyasmAbhiH parasparaM prema kriyate tarhIshvaro .asmanmadhye tiShThati tasya prema chAsmAsu setsyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्