Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 3:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 yasya cha karmma dhakShyate tasya kShati rbhaviShyati kintu vahne rnirgatajana iva sa svayaM paritrANaM prApsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यस्य च कर्म्म धक्ष्यते तस्य क्षति र्भविष्यति किन्तु वह्ने र्निर्गतजन इव स स्वयं परित्राणं प्राप्स्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যস্য চ কৰ্ম্ম ধক্ষ্যতে তস্য ক্ষতি ৰ্ভৱিষ্যতি কিন্তু ৱহ্নে ৰ্নিৰ্গতজন ইৱ স স্ৱযং পৰিত্ৰাণং প্ৰাপ্স্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যস্য চ কর্ম্ম ধক্ষ্যতে তস্য ক্ষতি র্ভৱিষ্যতি কিন্তু ৱহ্নে র্নির্গতজন ইৱ স স্ৱযং পরিত্রাণং প্রাপ্স্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယသျ စ ကရ္မ္မ ဓက္ၐျတေ တသျ က္ၐတိ ရ္ဘဝိၐျတိ ကိန္တု ဝဟ္နေ ရ္နိရ္ဂတဇန ဣဝ သ သွယံ ပရိတြာဏံ ပြာပ္သျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yasya ca karmma dhakSyatE tasya kSati rbhaviSyati kintu vahnE rnirgatajana iva sa svayaM paritrANaM prApsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:15
12 अन्तरसन्दर्भाः  

bahudineShu lokairanAhAreNa yApiteShu sarvveShAM sAkShat paulastiShThan akathayat, he mahechChAH krItyupadvIpAt potaM na mochayitum ahaM pUrvvaM yad avadaM tadgrahaNaM yuShmAkam uchitam AsIt tathA kR^ite yuShmAkam eShA vipad eSho.apachayashcha nAghaTiShyetAm|


aparam avashiShTA janAH kAShThaM potIyaM dravyaM vA yena yat prApyate tadavalambya yAntu; itthaM sarvve bhUmiM prApya prANai rjIvitAH|


dhArmmikenApi chet trANam atikR^ichChreNa gamyate| tarhyadhArmmikapApibhyAm AshrayaH kutra lapsyate|


asmAkaM shramo yat paNDashramo na bhavet kintu sampUrNaM vetanamasmAbhi rlabhyeta tadarthaM svAnadhi sAvadhAnA bhavataH|


kAMshchid agnita uddhR^itya bhayaM pradarshya rakShata, shArIrikabhAvena kala NkitaM vastramapi R^itIyadhvaM|


tvaM yad dhanI bhavestadarthaM matto vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAsheta tadarthaM paridhAnAya mattaH shubhravAsAMsi krINIhi yachcha tava dR^iShTiH prasannA bhavet tadarthaM chakShurlepanAyA njanaM mattaH krINIhIti mama mantraNA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्