Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 3:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 etadbhittimUlasyopari yadi kechit svarNarUpyamaNikAShThatR^iNanalAn nichinvanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 एतद्भित्तिमूलस्योपरि यदि केचित् स्वर्णरूप्यमणिकाष्ठतृणनलान् निचिन्वन्ति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 এতদ্ভিত্তিমূলস্যোপৰি যদি কেচিৎ স্ৱৰ্ণৰূপ্যমণিকাষ্ঠতৃণনলান্ নিচিন্ৱন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 এতদ্ভিত্তিমূলস্যোপরি যদি কেচিৎ স্ৱর্ণরূপ্যমণিকাষ্ঠতৃণনলান্ নিচিন্ৱন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဧတဒ္ဘိတ္တိမူလသျောပရိ ယဒိ ကေစိတ် သွရ္ဏရူပျမဏိကာၐ္ဌတၖဏနလာန် နိစိနွန္တိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 EtadbhittimUlasyOpari yadi kEcit svarNarUpyamaNikASThatRNanalAn nicinvanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:12
33 अन्तरसन्दर्भाः  

yuShmAkameva madhyAdapi lokA utthAya shiShyagaNam apahantuM viparItam upadekShyantItyahaM jAnAmi|


he bhrAtaro yuShmAn vinaye.ahaM yuShmAbhi ryA shikShA labdhA tAm atikramya ye vichChedAn vighnAMshcha kurvvanti tAn nishchinuta teShAM sa NgaM varjayata cha|


yato yIshukhrIShTarUpaM yad bhittimUlaM sthApitaM tadanyat kimapi bhittimUlaM sthApayituM kenApi na shakyate|


tarhyekaikasya karmma prakAshiShyate yataH sa divasastat prakAshayiShyati| yato hatostana divasena vahnimayenodetavyaM tata ekaikasya karmma kIdR^ishametasya parIkShA bahninA bhaviShyati|


anye bahavo lokA yadvad Ishvarasya vAkyaM mR^iShAshikShayA mishrayanti vayaM tadvat tanna mishrayantaH saralabhAveneshvarasya sAkShAd IshvarasyAdeshAt khrIShTena kathAM bhAShAmahe|


kintu trapAyuktAni prachChannakarmmANi vihAya kuTilatAcharaNamakurvvanta IshvarIyavAkyaM mithyAvAkyairamishrayantaH satyadharmmasya prakAshaneneshvarasya sAkShAt sarvvamAnavAnAM saMvedagochare svAn prashaMsanIyAn darshayAmaH|


sAvadhAnA bhavata mAnuShikashikShAta ihalokasya varNamAlAtashchotpannA khrIShTasya vipakShA yA darshanavidyA mithyApratAraNA cha tayA ko.api yuShmAkaM kShatiM na janayatu|


yaH kashchid itarashikShAM karoti, asmAkaM prabho ryIshukhrIShTasya hitavAkyAnIshvarabhakte ryogyAM shikShA ncha na svIkaroti


kintu bR^ihanniketane kevala suvarNamayAni raupyamayANi cha bhAjanAni vidyanta iti tarhi kAShThamayAni mR^iNmayAnyapi vidyante teShA ncha kiyanti sammAnAya kiyantapamAnAya cha bhavanti|


aparaM pApiShThAH khalAshcha lokA bhrAmyanto bhramayantashchottarottaraM duShTatvena varddhiShyante|


nityaM shikShante kintu satyamatasya tattvaj nAnaM prAptuM kadAchit na shaknuvanti tA dAsIvad vashIkurvvate cha te tAdR^ishA lokAH|


yata etAdR^ishaH samaya AyAti yasmin lokA yathArtham upadesham asahyamAnAH karNakaNDUyanavishiShTA bhUtvA nijAbhilAShAt shikShakAn saMgrahIShyanti


yUyaM nAnAvidhanUtanashikShAbhi rna parivarttadhvaM yato.anugraheNAntaHkaraNasya susthirIbhavanaM kShemaM na cha khAdyadravyaiH| yatastadAchAriNastai rnopakR^itAH|


yato vahninA yasya parIkShA bhavati tasmAt nashvarasuvarNAdapi bahumUlyaM yuShmAkaM vishvAsarUpaM yat parIkShitaM svarNaM tena yIshukhrIShTasyAgamanasamaye prashaMsAyAH samAdarasya gauravasya cha yogyatA prAptavyA|


tathApi tava viruddhaM mama ki nchid vaktavyaM yato devaprasAdAdanAya paradAragamanAya chesrAyelaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yenAshikShyata tasya biliyamaH shikShAvalambinastava kechit janAstatra santi|


tasya prAchIrasya nirmmitiH sUryyakAntamaNibhi rnagarI cha nirmmalakAchatulyena shuddhasuvarNena nirmmitA|


tvaM yad dhanI bhavestadarthaM matto vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAsheta tadarthaM paridhAnAya mattaH shubhravAsAMsi krINIhi yachcha tava dR^iShTiH prasannA bhavet tadarthaM chakShurlepanAyA njanaM mattaH krINIhIti mama mantraNA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्