Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 3:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 yato yIshukhrIShTarUpaM yad bhittimUlaM sthApitaM tadanyat kimapi bhittimUlaM sthApayituM kenApi na shakyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यतो यीशुख्रीष्टरूपं यद् भित्तिमूलं स्थापितं तदन्यत् किमपि भित्तिमूलं स्थापयितुं केनापि न शक्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যতো যীশুখ্ৰীষ্টৰূপং যদ্ ভিত্তিমূলং স্থাপিতং তদন্যৎ কিমপি ভিত্তিমূলং স্থাপযিতুং কেনাপি ন শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যতো যীশুখ্রীষ্টরূপং যদ্ ভিত্তিমূলং স্থাপিতং তদন্যৎ কিমপি ভিত্তিমূলং স্থাপযিতুং কেনাপি ন শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယတော ယီၑုခြီၐ္ဋရူပံ ယဒ် ဘိတ္တိမူလံ သ္ထာပိတံ တဒနျတ် ကိမပိ ဘိတ္တိမူလံ သ္ထာပယိတုံ ကေနာပိ န ၑကျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yatO yIzukhrISTarUpaM yad bhittimUlaM sthApitaM tadanyat kimapi bhittimUlaM sthApayituM kEnApi na zakyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:11
11 अन्तरसन्दर्भाः  

ato.ahaM tvAM vadAmi, tvaM pitaraH (prastaraH) aha ncha tasya prastarasyopari svamaNDalIM nirmmAsyAmi, tena nirayo balAt tAM parAjetuM na shakShyati|


Ishvarasya prasAdAt mayA yat padaM labdhaM tasmAt j nAninA gR^ihakAriNeva mayA bhittimUlaM sthApitaM tadupari chAnyena nichIyate| kintu yena yannichIyate tat tena vivichyatAM|


etadbhittimUlasyopari yadi kechit svarNarUpyamaNikAShThatR^iNanalAn nichinvanti,


aparaM preritA bhaviShyadvAdinashcha yatra bhittimUlasvarUpAstatra yUyaM tasmin mUle nichIyadhve tatra cha svayaM yIshuH khrIShTaH pradhAnaH koNasthaprastaraH|


tathApIshvarasya bhittimUlam achalaM tiShThati tasmiMshcheyaM lipi rmudrA NkitA vidyate| yathA, jAnAti parameshastu svakIyAn sarvvamAnavAn| apagachChed adharmmAchcha yaH kashchit khrIShTanAmakR^it||


aparaM mAnuShairavaj nAtasya kintvIshvareNAbhiruchitasya bahumUlyasya jIvatprastarasyeva tasya prabhoH sannidhim AgatA


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्