Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 2:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 apara nchAtIva daurbbalyabhItikampayukto yuShmAbhiH sArddhamAsaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरञ्चातीव दौर्ब्बल्यभीतिकम्पयुक्तो युष्माभिः सार्द्धमासं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰঞ্চাতীৱ দৌৰ্ব্বল্যভীতিকম্পযুক্তো যুষ্মাভিঃ সাৰ্দ্ধমাসং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরঞ্চাতীৱ দৌর্ব্বল্যভীতিকম্পযুক্তো যুষ্মাভিঃ সার্দ্ধমাসং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရဉ္စာတီဝ ဒေါ်ရ္ဗ္ဗလျဘီတိကမ္ပယုက္တော ယုၐ္မာဘိး သာရ္ဒ္ဓမာသံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparanjcAtIva daurbbalyabhItikampayuktO yuSmAbhiH sArddhamAsaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 2:3
22 अन्तरसन्दर्भाः  

paulasIlau AmphipalyApalloniyAnagarAbhyAM gatvA yatra yihUdIyAnAM bhajanabhavanamekam Aste tatra thiShalanIkInagara upasthitau|


tadghaTanAtaH paraM paula AthInInagarAd yAtrAM kR^itvA karinthanagaram AgachChat|


gAlliyanAmA kashchid AkhAyAdeshasya prADvivAkaH samabhavat, tato yihUdIyA ekavAkyAH santaH paulam Akramya vichArasthAnaM nItvA


kintu te .atIva virodhaM vidhAya pAShaNDIyakathAM kathitavantastataH paulo vastraM dhunvan etAM kathAM kathitavAn, yuShmAkaM shoNitapAtAparAdho yuShmAn pratyeva bhavatu, tenAhaM niraparAdho .adyArabhya bhinnadeshIyAnAM samIpaM yAmi|


yuShmatpratyakShe namraH kintu parokShe pragalbhaH paulo.ahaM khrIShTasya kShAntyA vinItyA cha yuShmAn prArthaye|


tasya patrANi gurutarANi prabalAni cha bhavanti kintu tasya shArIrasAkShAtkAro durbbala AlApashcha tuchChanIya iti kaishchid uchyate|


yadyapi sa durbbalatayA krusha Aropyata tathApIshvarIyashaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuShmAn prati prakAshitayeshvarIyashaktyA tena saha jIviShyAmaH|


vayaM yadA durbbalA bhavAmastadA yuShmAn sabalAn dR^iShTvAnandAmo yuShmAkaM siddhatvaM prArthayAmahe cha|


apara ncha vayaM karuNAbhAjo bhUtvA yad etat parichArakapadam alabhAmahi nAtra klAmyAmaH,


tato heto rvayaM na klAmyAmaH kintu bAhyapuruSho yadyapi kShIyate tathApyAntarikaH puruSho dine dine nUtanAyate|


kintu prachurasahiShNutA klesho dainyaM vipat tADanA kArAbandhanaM nivAsahInatvaM parishramo jAgaraNam upavasanaM


yUyaM kIdR^ik tasyAj nA apAlayata bhayakampAbhyAM taM gR^ihItavantashchaitasya smaraNAd yuShmAsu tasya sneho bAhulyena varttate|


asmAsu mAkidaniyAdesham AgateShvasmAkaM sharIrasya kAchidapi shAnti rnAbhavat kintu sarvvato bahi rvirodhenAntashcha bhItyA vayam apIDyAmahi|


he dAsAH, yUyaM khrIShTam uddishya sabhayAH kampAnvitAshcha bhUtvA saralAntaHkaraNairaihikaprabhUnAm Aj nAgrAhiNo bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्