Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 2:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 he bhrAtaro yuShmatsamIpe mamAgamanakAle.ahaM vaktR^itAyA vidyAyA vA naipuNyeneshvarasya sAkShyaM prachAritavAn tannahi;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरो युष्मत्समीपे ममागमनकालेऽहं वक्तृताया विद्याया वा नैपुण्येनेश्वरस्य साक्ष्यं प्रचारितवान् तन्नहि;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰো যুষ্মৎসমীপে মমাগমনকালেঽহং ৱক্তৃতাযা ৱিদ্যাযা ৱা নৈপুণ্যেনেশ্ৱৰস্য সাক্ষ্যং প্ৰচাৰিতৱান্ তন্নহি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরো যুষ্মৎসমীপে মমাগমনকালেঽহং ৱক্তৃতাযা ৱিদ্যাযা ৱা নৈপুণ্যেনেশ্ৱরস্য সাক্ষ্যং প্রচারিতৱান্ তন্নহি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရော ယုၐ္မတ္သမီပေ မမာဂမနကာလေ'ဟံ ဝက္တၖတာယာ ဝိဒျာယာ ဝါ နဲပုဏျေနေၑွရသျ သာက္ၐျံ ပြစာရိတဝါန် တန္နဟိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtarO yuSmatsamIpE mamAgamanakAlE'haM vaktRtAyA vidyAyA vA naipuNyEnEzvarasya sAkSyaM pracAritavAn tannahi;

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 2:1
23 अन्तरसन्दर्भाः  

yihUdIyAnAm anyadeshIyalokAnA ncha samIpa etAdR^ishaM sAkShyaM dadAmi|


tvaM tvarayA yirUshAlamaH pratiShThasva yato lokAmayi tava sAkShyaM na grahIShyanti, mAmpratyuditaM tasyedaM vAkyam ashrauSham|


yatastAdR^ishA lokA asmAkaM prabho ryIshukhrIShTasya dAsA iti nahi kintu svodarasyaiva dAsAH; aparaM praNayavachanai rmadhuravAkyaishcha saralalokAnAM manAMsi mohayanti|


pUrvvakAlikayugeShu prachChannA yA mantraNAdhunA prakAshitA bhUtvA bhaviShyadvAdilikhitagranthagaNasya pramANAd vishvAsena grahaNArthaM sadAtanasyeshvarasyAj nayA sarvvadeshIyalokAn j nApyate,


khrIShTenAhaM majjanArthaM na preritaH kintu susaMvAdasya prachArArthameva; so.api vAkpaTutayA mayA na prachAritavyaH, yatastathA prachArite khrIShTasya krushe mR^ityuH phalahIno bhaviShyati|


tena yUyaM khrIShTAt sarvvavidhavaktR^itAj nAnAdIni sarvvadhanAni labdhavantaH|


tachchAsmAbhi rmAnuShikaj nAnasya vAkyAni shikShitvA kathyata iti nahi kintvAtmato vAkyAni shikShitvAtmikai rvAkyairAtmikaM bhAvaM prakAshayadbhiH kathyate|


aparaM yuShmAkaM vishvAso yat mAnuShikaj nAnasya phalaM na bhavet kintvIshvarIyashakteH phalaM bhavet,


kintu kAlAvasthAyAH pUrvvasmAd yat j nAnam asmAkaM vibhavArtham IshvareNa nishchitya prachChannaM tannigUDham IshvarIyaj nAnaM prabhAShAmahe|


tasya patrANi gurutarANi prabalAni cha bhavanti kintu tasya shArIrasAkShAtkAro durbbala AlApashcha tuchChanIya iti kaishchid uchyate|


mama vAkpaTutAyA nyUnatve satyapi j nAnasya nyUnatvaM nAsti kintu sarvvaviShaye vayaM yuShmadgochare prakAshAmahe|


kintu tasmin dine svakIyapavitralokeShu virAjituM yuShmAn aparAMshcha sarvvAn vishvAsilokAn vismApayitu ncha sa AgamiShyati yato .asmAkaM pramANe yuShmAbhi rvishvAso.akAri|


tathA sachchidAnandeshvarasya yo vibhavayuktaH susaMvAdo mayi samarpitastadanuyAyihitopadeshasya viparItaM yat ki nchid bhavati tadviruddhA sA vyavastheti tadgrAhiNA j nAtavyaM|


ataevAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi cha pramANaM dAtuM na trapasva kintvIshvarIyashaktyA susaMvAdasya kR^ite duHkhasya sahabhAgI bhava|


pitA jagatrAtAraM putraM preShitavAn etad vayaM dR^iShTvA pramANayAmaH|


sa cheshvarasya vAkye khrIShTasya sAkShye cha yadyad dR^iShTavAn tasya pramANaM dattavAn|


yuShmAkaM bhrAtA yIshukhrIShTasya klesharAjyatitikShANAM sahabhAgI chAhaM yohan Ishvarasya vAkyaheto ryIshukhrIShTasya sAkShyahetoshcha pAtmanAmaka upadvIpa AsaM|


anantaraM ahaM tasya charaNayorantike nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiShTha maivaM kuru yIshoH sAkShyavishiShTaistava bhrAtR^ibhistvayA cha sahadAso .ahaM| Ishvarameva praNama yasmAd yIshoH sAkShyaM bhaviShyadvAkyasya sAraM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्