Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 tathApi nistArotsavAt paraM pa nchAshattamadinaM yAvad iphiShapuryyAM sthAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तथापि निस्तारोत्सवात् परं पञ्चाशत्तमदिनं यावद् इफिषपुर्य्यां स्थास्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তথাপি নিস্তাৰোৎসৱাৎ পৰং পঞ্চাশত্তমদিনং যাৱদ্ ইফিষপুৰ্য্যাং স্থাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তথাপি নিস্তারোৎসৱাৎ পরং পঞ্চাশত্তমদিনং যাৱদ্ ইফিষপুর্য্যাং স্থাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တထာပိ နိသ္တာရောတ္သဝါတ် ပရံ ပဉ္စာၑတ္တမဒိနံ ယာဝဒ် ဣဖိၐပုရျျာံ သ္ထာသျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tathApi nistArOtsavAt paraM panjcAzattamadinaM yAvad iphiSapuryyAM sthAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:8
8 अन्तरसन्दर्भाः  

tata iphiShanagara upasthAya tatra tau visR^ijya svayaM bhajanabhvanaM pravishya yihUdIyaiH saha vichAritavAn|


yirUshAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pashchAd IshvarechChAyAM jAtAyAM yuShmAkaM samIpaM pratyAgamiShyAmi| tataH paraM sa tai rvisR^iShTaH san jalapathena iphiShanagarAt prasthitavAn|


karinthanagara ApallasaH sthitikAle paula uttarapradeshairAgachChan iphiShanagaram upasthitavAn| tatra katipayashiShyAn sAkShat prApya tAn apR^ichChat,


apara ncha nistArotsavAt paraM pa nchAshattame dine samupasthite sati te sarvve ekAchittIbhUya sthAna ekasmin militA Asan|


yataH paula AshiyAdeshe kAlaM yApayitum nAbhilaShan iphiShanagaraM tyaktvA yAtuM mantraNAM sthirIkR^itavAn; yasmAd yadi sAdhyaM bhavati tarhi nistArotsavasya pa nchAshattamadine sa yirUshAlamyupasthAtuM matiM kR^itavAn|


iphiShanagare vanyapashubhiH sArddhaM yadi laukikabhAvAt mayA yuddhaM kR^itaM tarhi tena mama ko lAbhaH? mR^itAnAm utthiti ryadi na bhavet tarhi, kurmmo bhojanapAne.adya shvastu mR^ityu rbhaviShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्