Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 anantaraM kiM jAnAmi yuShmatsannidhim avasthAsye shItakAlamapi yApayiShyAmi cha pashchAt mama yat sthAnaM gantavyaM tatraiva yuShmAbhirahaM prerayitavyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अनन्तरं किं जानामि युष्मत्सन्निधिम् अवस्थास्ये शीतकालमपि यापयिष्यामि च पश्चात् मम यत् स्थानं गन्तव्यं तत्रैव युष्माभिरहं प्रेरयितव्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অনন্তৰং কিং জানামি যুষ্মৎসন্নিধিম্ অৱস্থাস্যে শীতকালমপি যাপযিষ্যামি চ পশ্চাৎ মম যৎ স্থানং গন্তৱ্যং তত্ৰৈৱ যুষ্মাভিৰহং প্ৰেৰযিতৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অনন্তরং কিং জানামি যুষ্মৎসন্নিধিম্ অৱস্থাস্যে শীতকালমপি যাপযিষ্যামি চ পশ্চাৎ মম যৎ স্থানং গন্তৱ্যং তত্রৈৱ যুষ্মাভিরহং প্রেরযিতৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အနန္တရံ ကိံ ဇာနာမိ ယုၐ္မတ္သန္နိဓိမ် အဝသ္ထာသျေ ၑီတကာလမပိ ယာပယိၐျာမိ စ ပၑ္စာတ် မမ ယတ် သ္ထာနံ ဂန္တဝျံ တတြဲဝ ယုၐ္မာဘိရဟံ ပြေရယိတဝျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 anantaraM kiM jAnAmi yuSmatsannidhim avasthAsyE zItakAlamapi yApayiSyAmi ca pazcAt mama yat sthAnaM gantavyaM tatraiva yuSmAbhirahaM prErayitavyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:6
11 अन्तरसन्दर्भाः  

te maNDalyA preritAH santaH phaiNIkIshomirondeshAbhyAM gatvA bhinnadeshIyAnAM manaHparivarttanasya vArttayA bhrAtR^iNAM paramAhlAdam ajanayan|


tataH paraM paulasya mArgadarshakAstam AthInInagara upasthApayan pashchAd yuvAM tUrNam etat sthAnaM AgamiShyathaH sIlatImathiyau pratImAm Aj nAM prApya te pratyAgatAH|


puna rmama mukhaM na drakShyatha visheShata eShA yA kathA tenAkathi tatkAraNAt shokaM vilApa ncha kR^itvA kaNThaM dhR^itvA chumbitavantaH| pashchAt te taM potaM nItavantaH|


tatasteShu saptasu dineShu yApiteShu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt te sabAlavR^iddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pashchAdvayaM jaladhitaTe jAnupAtaM prArthayAmahi|


tat khAtaM shItakAle vAsArhasthAnaM na tasmAd avAchIpratIchordishoH krItyAH phainIkiyakhAtaM yAtuM yadi shaknuvantastarhi tatra shItakAlaM yApayituM prAyeNa sarvve mantrayAmAsuH|


itthaM tatra triShu mAseShu gateShu yasya chihnaM diyaskUrI tAdR^isha ekaH sikandarIyanagarasya potaH shItakAlaM yApayan tasmin upadvIpe .atiShThat tameva potaM vayam Aruhya yAtrAm akurmma|


spAniyAdeshagamanakAle.ahaM yuShmanmadhyena gachChan yuShmAn AlokiShye, tataH paraM yuShmatsambhAShaNena tR^iptiM parilabhya taddeshagamanArthaM yuShmAbhi rvisarjayiShye, IdR^ishI madIyA pratyAshA vidyate|


ko.api taM pratyanAdaraM na karotu kintu sa mamAntikaM yad AgantuM shaknuyAt tadarthaM yuShmAbhiH sakushalaM preShyatAM| bhrAtR^ibhiH sArddhamahaM taM pratIkShe|


yuShmaddeshena mAkidaniyAdeshaM vrajitvA punastasmAt mAkidaniyAdeshAt yuShmatsamIpam etya yuShmAbhi ryihUdAdeshaM preShayiShye cheti mama vA nChAsIt|


yadAham ArttimAM tukhikaM vA tava samIpaM preShayiShyAmi tadA tvaM nIkapalau mama samIpam AgantuM yatasva yatastatraivAhaM shItakAlaM yApayituM matim akArShaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्