Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 mamAgamanakAle yad arthasaMgraho na bhavet tannimittaM yuShmAkamekaikena svasampadAnusArAt sa nchayaM kR^itvA saptAhasya prathamadivase svasamIpe ki nchit nikShipyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 মমাগমনকালে যদ্ অৰ্থসংগ্ৰহো ন ভৱেৎ তন্নিমিত্তং যুষ্মাকমেকৈকেন স্ৱসম্পদানুসাৰাৎ সঞ্চযং কৃৎৱা সপ্তাহস্য প্ৰথমদিৱসে স্ৱসমীপে কিঞ্চিৎ নিক্ষিপ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 মমাগমনকালে যদ্ অর্থসংগ্রহো ন ভৱেৎ তন্নিমিত্তং যুষ্মাকমেকৈকেন স্ৱসম্পদানুসারাৎ সঞ্চযং কৃৎৱা সপ্তাহস্য প্রথমদিৱসে স্ৱসমীপে কিঞ্চিৎ নিক্ষিপ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 မမာဂမနကာလေ ယဒ် အရ္ထသံဂြဟော န ဘဝေတ် တန္နိမိတ္တံ ယုၐ္မာကမေကဲကေန သွသမ္ပဒါနုသာရာတ် သဉ္စယံ ကၖတွာ သပ္တာဟသျ ပြထမဒိဝသေ သွသမီပေ ကိဉ္စိတ် နိက္ၐိပျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 mamAgamanakAlE yad arthasaMgrahO na bhavEt tannimittaM yuSmAkamEkaikEna svasampadAnusArAt sanjcayaM kRtvA saptAhasya prathamadivasE svasamIpE kinjcit nikSipyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:2
22 अन्तरसन्दर्भाः  

asyA yathAsAdhyaM tathaivAkarodiyaM, shmashAnayApanAt pUrvvaM sametya madvapuShi tailam amarddayat|


yaH kashchit kShudre kAryye vishvAsyo bhavati sa mahati kAryyepi vishvAsyo bhavati, kintu yaH kashchit kShudre kAryye.avishvAsyo bhavati sa mahati kAryyepyavishvAsyo bhavati|


atha saptAhaprathamadine.atipratyUShe tA yoShitaH sampAditaM sugandhidravyaM gR^ihItvA tadanyAbhiH kiyatIbhiH strIbhiH saha shmashAnaM yayuH|


tataH paraM saptAhasya prathamadinasya sandhyAsamaye shiShyA ekatra militvA yihUdIyebhyo bhiyA dvAraruddham akurvvan, etasmin kAle yIshusteShAM madhyasthAne tiShThan akathayad yuShmAkaM kalyANaM bhUyAt|


aparam aShTame.ahni gate sati thomAsahitaH shiShyagaNa ekatra militvA dvAraM ruddhvAbhyantara AsIt, etarhi yIshusteShAM madhyasthAne tiShThan akathayat, yuShmAkaM kushalaM bhUyAt|


saptAhasya prathamadine pUpAn bhaMktu shiShyeShu militeShu paulaH paradine tasmAt prasthAtum udyataH san tadahni prAyeNa kShapAyA yAmadvayaM yAvat shiShyebhyo dharmmakathAm akathayat|


etasmin ahaM yuShmAn svavichAraM j nApayAmi| gataM saMvatsaram Arabhya yUyaM kevalaM karmma karttaM tannahi kintvichChukatAM prakAshayitumapyupAkrAbhyadhvaM tato heto ryuShmatkR^ite mama mantraNA bhadrA|


tatra prabho rdine AtmanAviShTo .ahaM svapashchAt tUrIdhvanivat mahAravam ashrauShaM,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्