Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 ko.api taM pratyanAdaraM na karotu kintu sa mamAntikaM yad AgantuM shaknuyAt tadarthaM yuShmAbhiH sakushalaM preShyatAM| bhrAtR^ibhiH sArddhamahaM taM pratIkShe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 कोऽपि तं प्रत्यनादरं न करोतु किन्तु स ममान्तिकं यद् आगन्तुं शक्नुयात् तदर्थं युष्माभिः सकुशलं प्रेष्यतां। भ्रातृभिः सार्द्धमहं तं प्रतीक्षे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কোঽপি তং প্ৰত্যনাদৰং ন কৰোতু কিন্তু স মমান্তিকং যদ্ আগন্তুং শক্নুযাৎ তদৰ্থং যুষ্মাভিঃ সকুশলং প্ৰেষ্যতাং| ভ্ৰাতৃভিঃ সাৰ্দ্ধমহং তং প্ৰতীক্ষে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কোঽপি তং প্রত্যনাদরং ন করোতু কিন্তু স মমান্তিকং যদ্ আগন্তুং শক্নুযাৎ তদর্থং যুষ্মাভিঃ সকুশলং প্রেষ্যতাং| ভ্রাতৃভিঃ সার্দ্ধমহং তং প্রতীক্ষে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကော'ပိ တံ ပြတျနာဒရံ န ကရောတု ကိန္တု သ မမာန္တိကံ ယဒ် အာဂန္တုံ ၑက္နုယာတ် တဒရ္ထံ ယုၐ္မာဘိး သကုၑလံ ပြေၐျတာံ၊ ဘြာတၖဘိး သာရ္ဒ္ဓမဟံ တံ ပြတီက္ၐေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kO'pi taM pratyanAdaraM na karOtu kintu sa mamAntikaM yad AgantuM zaknuyAt tadarthaM yuSmAbhiH sakuzalaM prESyatAM| bhrAtRbhiH sArddhamahaM taM pratIkSE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:11
10 अन्तरसन्दर्भाः  

yo jano yuShmAkaM vAkyaM gR^ihlAti sa mamaiva vAkyaM gR^ihlAti; ki ncha yo jano yuShmAkam avaj nAM karoti sa mamaivAvaj nAM karoti; yo jano mamAvaj nAM karoti cha sa matprerakasyaivAvaj nAM karoti|


te maNDalyA preritAH santaH phaiNIkIshomirondeshAbhyAM gatvA bhinnadeshIyAnAM manaHparivarttanasya vArttayA bhrAtR^iNAM paramAhlAdam ajanayan|


itthaM tau tatra taiH sAkaM katipayadinAni yApayitvA pashchAt preritAnAM samIpe pratyAgamanArthaM teShAM sannidheH kalyANena visR^iShTAvabhavatAM|


timathi ryadi yuShmAkaM samIpam AgachChet tarhi yena nirbhayaM yuShmanmadhye vartteta tatra yuShmAbhi rmano nidhIyatAM yasmAd ahaM yAdR^ik so.api tAdR^ik prabhoH karmmaNe yatate|


anantaraM kiM jAnAmi yuShmatsannidhim avasthAsye shItakAlamapi yApayiShyAmi cha pashchAt mama yat sthAnaM gantavyaM tatraiva yuShmAbhirahaM prerayitavyaH|


yuShmaddeshena mAkidaniyAdeshaM vrajitvA punastasmAt mAkidaniyAdeshAt yuShmatsamIpam etya yuShmAbhi ryihUdAdeshaM preShayiShye cheti mama vA nChAsIt|


ato heto ryaH kashchid vAkyametanna gR^ihlAti sa manuShyam avajAnAtIti nahi yena svakIyAtmA yuShmadantare samarpitastam Ishvaram evAvajAnAti|


alpavayaShkatvAt kenApyavaj neyo na bhava kintvAlApenAcharaNena premnA sadAtmatvena vishvAsena shuchitvena cha vishvAsinAm Adarsho bhava|


etAni bhAShasva pUrNasAmarthyena chAdisha prabodhaya cha, ko.api tvAM nAvamanyatAM|


te cha samiteH sAkShAt tava pramnaH pramANaM dattavantaH, aparam IshvarayogyarUpeNa tAn prasthApayatA tvayA satkarmma kAriShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्