Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 Ishvarasya samitiM prati daurAtmyAcharaNAd ahaM preritanAma dharttum ayogyastasmAt preritAnAM madhye kShudratamashchAsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ईश्वरस्य समितिं प्रति दौरात्म्याचरणाद् अहं प्रेरितनाम धर्त्तुम् अयोग्यस्तस्मात् प्रेरितानां मध्ये क्षुद्रतमश्चास्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ঈশ্ৱৰস্য সমিতিং প্ৰতি দৌৰাত্ম্যাচৰণাদ্ অহং প্ৰেৰিতনাম ধৰ্ত্তুম্ অযোগ্যস্তস্মাৎ প্ৰেৰিতানাং মধ্যে ক্ষুদ্ৰতমশ্চাস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ঈশ্ৱরস্য সমিতিং প্রতি দৌরাত্ম্যাচরণাদ্ অহং প্রেরিতনাম ধর্ত্তুম্ অযোগ্যস্তস্মাৎ প্রেরিতানাং মধ্যে ক্ষুদ্রতমশ্চাস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဤၑွရသျ သမိတိံ ပြတိ ဒေါ်ရာတ္မျာစရဏာဒ် အဟံ ပြေရိတနာမ ဓရ္တ္တုမ် အယောဂျသ္တသ္မာတ် ပြေရိတာနာံ မဓျေ က္ၐုဒြတမၑ္စာသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 Izvarasya samitiM prati daurAtmyAcaraNAd ahaM prEritanAma dharttum ayOgyastasmAt prEritAnAM madhyE kSudratamazcAsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:9
12 अन्तरसन्दर्भाः  

kintu shaulo gR^ihe gR^ihe bhramitvA striyaH puruShAMshcha dhR^itvA kArAyAM baddhvA maNDalyA mahotpAtaM kR^itavAn|


yihUdIyAnAM bhinnajAtIyAnAm Ishvarasya samAjasya vA vighnajanakai ryuShmAbhi rna bhavitavyaM|


kintu mukhyebhyaH preritebhyo.ahaM kenachit prakAreNa nyUno nAsmIti budhye|


etenAtmashlAghanenAhaM nirbbodha ivAbhavaM kintu yUyaM tasya kAraNaM yato mama prashaMsA yuShmAbhireva karttavyAsIt| yadyapyam agaNyo bhaveyaM tathApi mukhyatamebhyaH preritebhyaH kenApi prakAreNa nAhaM nyUno.asmi|


purA yihUdimatAchArI yadAham AsaM tadA yAdR^isham AcharaNam akaravam Ishvarasya samitiM pratyatIvopadravaM kurvvan yAdR^ik tAM vyanAshayaM tadavashyaM shrutaM yuShmAbhiH|


yo janaH pUrvvam asmAn pratyupadravamakarot sa tadA yaM dharmmamanAshayat tamevedAnIM prachArayatIti|


dharmmotsAhakAraNAt samiterupadravakArI vyavasthAto labhye puNye chAnindanIyaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्