Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:56 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

56 mR^ityoH kaNTakaM pApameva pApasya cha balaM vyavasthA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

56 मृत्योः कण्टकं पापमेव पापस्य च बलं व्यवस्था।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

56 মৃত্যোঃ কণ্টকং পাপমেৱ পাপস্য চ বলং ৱ্যৱস্থা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

56 মৃত্যোঃ কণ্টকং পাপমেৱ পাপস্য চ বলং ৱ্যৱস্থা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

56 မၖတျေား ကဏ္ဋကံ ပါပမေဝ ပါပသျ စ ဗလံ ဝျဝသ္ထာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

56 mRtyOH kaNTakaM pApamEva pApasya ca balaM vyavasthA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:56
15 अन्तरसन्दर्भाः  

tataH paraM yIshuH punaruditavAn adhunAhaM gachChAmi yUyaM mAM gaveShayiShyatha kintu nijaiH pApai rmariShyatha yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na shakShyatha|


tasmAt kathitavAn yUyaM nijaiH pApai rmariShyatha yatohaM sa pumAn iti yadi na vishvasitha tarhi nijaiH pApai rmariShyatha|


adhikantu vyavasthA kopaM janayati yato .avidyamAnAyAM vyavasthAyAm Aj nAla NghanaM na sambhavati|


kintu pApakarmmaNo yAdR^isho bhAvastAdR^ig dAnakarmmaNo bhAvo na bhavati yata ekasya janasyAparAdhena yadi bahUnAM maraNam aghaTata tathApIshvarAnugrahastadanugrahamUlakaM dAna nchaikena janenArthAd yIshunA khrIShTena bahuShu bAhulyAtibAhulyena phalati|


yata ekasya janasya pApakarmmatastenaikena yadi maraNasya rAjatvaM jAtaM tarhi ye janA anugrahasya bAhulyaM puNyadAna ncha prApnuvanti ta ekena janena, arthAt yIshukhrIShTena, jIvane rAjatvam avashyaM kariShyanti|


adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|


yataH pApasya vetanaM maraNaM kintvasmAkaM prabhuNA yIshukhrIShTenAnantajIvanam IshvaradattaM pAritoShikam Aste|


aparaM yathA mAnuShasyaikakR^itvo maraNaM tat pashchAd vichAro nirUpito.asti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्