Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:54 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

54 etasmin kShayaNIye sharIre .akShayatvaM gate, etasman maraNAdhIne dehe chAmaratvaM gate shAstre likhitaM vachanamidaM setsyati, yathA, jayena grasyate mR^ityuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

54 एतस्मिन् क्षयणीये शरीरे ऽक्षयत्वं गते, एतस्मन् मरणाधीने देहे चामरत्वं गते शास्त्रे लिखितं वचनमिदं सेत्स्यति, यथा, जयेन ग्रस्यते मृत्युः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 এতস্মিন্ ক্ষযণীযে শৰীৰে ঽক্ষযৎৱং গতে, এতস্মন্ মৰণাধীনে দেহে চামৰৎৱং গতে শাস্ত্ৰে লিখিতং ৱচনমিদং সেৎস্যতি, যথা, জযেন গ্ৰস্যতে মৃত্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 এতস্মিন্ ক্ষযণীযে শরীরে ঽক্ষযৎৱং গতে, এতস্মন্ মরণাধীনে দেহে চামরৎৱং গতে শাস্ত্রে লিখিতং ৱচনমিদং সেৎস্যতি, যথা, জযেন গ্রস্যতে মৃত্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 ဧတသ္မိန် က္ၐယဏီယေ ၑရီရေ 'က္ၐယတွံ ဂတေ, ဧတသ္မန် မရဏာဓီနေ ဒေဟေ စာမရတွံ ဂတေ ၑာသ္တြေ လိခိတံ ဝစနမိဒံ သေတ္သျတိ, ယထာ, ဇယေန ဂြသျတေ မၖတျုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 Etasmin kSayaNIyE zarIrE 'kSayatvaM gatE, Etasman maraNAdhInE dEhE cAmaratvaM gatE zAstrE likhitaM vacanamidaM sEtsyati, yathA, jayEna grasyatE mRtyuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:54
12 अन्तरसन्दर्भाः  

te puna rna mriyante kintu shmashAnAdutthApitAH santa Ishvarasya santAnAH svargIyadUtAnAM sadR^ishAshcha bhavanti|


anashvarasyeshvarasya gauravaM vihAya nashvaramanuShyapashupakShyurogAmiprabhR^iterAkR^itivishiShTapratimAstairAshritAH|


vastutastu ye janA dhairyyaM dhR^itvA satkarmma kurvvanto mahimA satkAro.amaratva nchaitAni mR^igayante tebhyo.anantAyu rdAsyati|


apara ncha kutsitAbhilAShAाn pUrayituM yuShmAkaM martyadeheShu pApam AdhipatyaM na karotu|


mR^itagaNAd yIshu ryenotthApitastasyAtmA yadi yuShmanmadhye vasati tarhi mR^itagaNAt khrIShTasya sa utthApayitA yuShmanmadhyavAsinA svakIyAtmanA yuShmAkaM mR^itadehAnapi puna rjIvayiShyati|


yIsho rjIvanaM yad asmAkaM marttyadehe prakAsheta tadarthaM jIvanto vayaM yIshoH kR^ite nityaM mR^ityau samarpyAmahe|


etasmin dUShye tiShThanato vayaM klishyamAnA niHshvasAmaH, yato vayaM vAsaM tyaktum ichChAmastannahi kintu taM dvitIyaM vAsaM paridhAtum ichChAmaH, yatastathA kR^ite jIvanena martyaM grasiShyate|


kintu tasmin dine svakIyapavitralokeShu virAjituM yuShmAn aparAMshcha sarvvAn vishvAsilokAn vismApayitu ncha sa AgamiShyati yato .asmAkaM pramANe yuShmAbhi rvishvAso.akAri|


aparaM mR^ityuparalokau vahnihrade nikShiptau, eSha eva dvitIyo mR^ityuH|


teShAM netrebhyashchAshrUNi sarvvANIshvareNa pramArkShyante mR^ityurapi puna rna bhaviShyati shokavilApakleshA api puna rna bhaviShyanti, yataH prathamAni sarvvANi vyatItini|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्