Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 yUyaM yathochitaM sachaitanyAstiShThata, pApaM mA kurudhvaM, yato yuShmAkaM madhya IshvarIyaj nAnahInAH ke.api vidyante yuShmAkaM trapAyai mayedaM gadyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 यूयं यथोचितं सचैतन्यास्तिष्ठत, पापं मा कुरुध्वं, यतो युष्माकं मध्य ईश्वरीयज्ञानहीनाः केऽपि विद्यन्ते युष्माकं त्रपायै मयेदं गद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 যূযং যথোচিতং সচৈতন্যাস্তিষ্ঠত, পাপং মা কুৰুধ্ৱং, যতো যুষ্মাকং মধ্য ঈশ্ৱৰীযজ্ঞানহীনাঃ কেঽপি ৱিদ্যন্তে যুষ্মাকং ত্ৰপাযৈ মযেদং গদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 যূযং যথোচিতং সচৈতন্যাস্তিষ্ঠত, পাপং মা কুরুধ্ৱং, যতো যুষ্মাকং মধ্য ঈশ্ৱরীযজ্ঞানহীনাঃ কেঽপি ৱিদ্যন্তে যুষ্মাকং ত্রপাযৈ মযেদং গদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ယူယံ ယထောစိတံ သစဲတနျာသ္တိၐ္ဌတ, ပါပံ မာ ကုရုဓွံ, ယတော ယုၐ္မာကံ မဓျ ဤၑွရီယဇ္ဉာနဟီနား ကေ'ပိ ဝိဒျန္တေ ယုၐ္မာကံ တြပါယဲ မယေဒံ ဂဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 yUyaM yathOcitaM sacaitanyAstiSThata, pApaM mA kurudhvaM, yatO yuSmAkaM madhya IzvarIyajnjAnahInAH kE'pi vidyantE yuSmAkaM trapAyai mayEdaM gadyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:34
17 अन्तरसन्दर्भाः  

tato yIshuH pratyavAdIt, yUyaM dharmmapustakam IshvarIyAM shakti ncha na vij nAya bhrAntimantaH|


tataH paraM yeshu rmandire taM naraM sAkShAtprApyAkathayat pashyedAnIm anAmayo jAtosi yathAdhikA durdashA na ghaTate taddhetoH pApaM karmma punarmAkArShIH|


sAvadat he mahechCha kopi na tadA yIshuravochat nAhamapi daNDayAmi yAhi punaH pApaM mAkArShIH|


Ishvaro mR^itAn utthApayiShyatIti vAkyaM yuShmAkaM nikaTe.asambhavaM kuto bhavet?


te sveShAM manaHsvIshvarAya sthAnaM dAtum anichChukAstato hetorIshvarastAn prati duShTamanaskatvam avihitakriyatva ncha dattavAn|


pratyayIbhavanakAle.asmAkaM paritrANasya sAmIpyAd idAnIM tasya sAmIpyam avyavahitaM; ataH samayaM vivichyAsmAbhiH sAmpratam avashyameva nidrAto jAgarttavyaM|


yuShmAn trapayitumahametAni likhAmIti nahi kintu priyAtmajAniva yuShmAn prabodhayAmi|


ahaM yuShmAn trapayitumichChan vadAmi yR^iShmanmadhye kimeko.api manuShyastAdR^ig buddhimAnnahi yo bhrAtR^ivivAdavichAraNe samarthaH syAt?


adhikantu j nAnaM sarvveShAM nAsti yataH kechidadyApi devatAM sammanya devaprasAdamiva tad bhakShyaM bhu njate tena durbbalatayA teShAM svAntAni malImasAni bhavanti|


etatkAraNAd uktam Aste, "he nidrita prabudhyasva mR^itebhyashchotthitiM kuru| tatkR^ite sUryyavat khrIShTaH svayaM tvAM dyotayiShyati|"


ye cha bhinnajAtIyA lokA IshvaraM na jAnanti ta iva tat kAmAbhilAShasyAdhInaM na karotu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्