Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 likhitamAste sarvvANi tasya pAdayo rvashIkR^itAni| kintu sarvvANyeva tasya vashIkR^itAnItyukte sati sarvvANi yena tasya vashIkR^itAni sa svayaM tasya vashIbhUto na jAta iti vyaktaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 लिखितमास्ते सर्व्वाणि तस्य पादयो र्वशीकृतानि। किन्तु सर्व्वाण्येव तस्य वशीकृतानीत्युक्ते सति सर्व्वाणि येन तस्य वशीकृतानि स स्वयं तस्य वशीभूतो न जात इति व्यक्तं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 লিখিতমাস্তে সৰ্ৱ্ৱাণি তস্য পাদযো ৰ্ৱশীকৃতানি| কিন্তু সৰ্ৱ্ৱাণ্যেৱ তস্য ৱশীকৃতানীত্যুক্তে সতি সৰ্ৱ্ৱাণি যেন তস্য ৱশীকৃতানি স স্ৱযং তস্য ৱশীভূতো ন জাত ইতি ৱ্যক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 লিখিতমাস্তে সর্ৱ্ৱাণি তস্য পাদযো র্ৱশীকৃতানি| কিন্তু সর্ৱ্ৱাণ্যেৱ তস্য ৱশীকৃতানীত্যুক্তে সতি সর্ৱ্ৱাণি যেন তস্য ৱশীকৃতানি স স্ৱযং তস্য ৱশীভূতো ন জাত ইতি ৱ্যক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 လိခိတမာသ္တေ သရွွာဏိ တသျ ပါဒယော ရွၑီကၖတာနိ၊ ကိန္တု သရွွာဏျေဝ တသျ ဝၑီကၖတာနီတျုက္တေ သတိ သရွွာဏိ ယေန တသျ ဝၑီကၖတာနိ သ သွယံ တသျ ဝၑီဘူတော န ဇာတ ဣတိ ဝျက္တံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 likhitamAstE sarvvANi tasya pAdayO rvazIkRtAni| kintu sarvvANyEva tasya vazIkRtAnItyuktE sati sarvvANi yEna tasya vazIkRtAni sa svayaM tasya vazIbhUtO na jAta iti vyaktaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:27
14 अन्तरसन्दर्भाः  

pitrA mayi sarvvANi samarpitAni, pitaraM vinA kopi putraM na jAnAti, yAn prati putreNa pitA prakAshyate tAn vinA putrAd anyaH kopi pitaraM na jAnAti|


yIshusteShAM samIpamAgatya vyAhR^itavAn, svargamedinyoH sarvvAdhipatitvabhAro mayyarpita Aste|


yadA shaitAn taM parahasteShu samarpayituM shimonaH putrasya IShkAriyotiyasya yihUdA antaHkaraNe kupravR^ittiM samArpayat,


pitA putre snehaM kR^itvA tasya haste sarvvANi samarpitavAn|


yataH sa yasyAH shakteH prabalatAM khrIShTe prakAshayan mR^itagaNamadhyAt tam utthApitavAn,


sarvvANi tasya charaNayoradho nihitavAn yA samitistasya sharIraM sarvvatra sarvveShAM pUrayituH pUraka ncha bhavati taM tasyA mUrddhAnaM kR^itvA


aparaM dUtAnAM madhye kaH kadAchidIshvareNedamuktaH? yathA, "tavArIn pAdapIThaM te yAvannahi karomyahaM| mama dakShiNadigbhAge tAvat tvaM samupAvisha||"


kintvasau pApanAshakam ekaM baliM datvAnantakAlArtham Ishvarasya dakShiNa upavishya


charaNAdhashcha tasyaiva tvayA sarvvaM vashIkR^itaM||" tena sarvvaM yasya vashIkR^itaM tasyAvashIbhUtaM kimapi nAvasheShitaM kintvadhunApi vayaM sarvvANi tasya vashIbhUtAni na pashyAmaH|


yataH sa svargaM gatveshvarasya dakShiNe vidyate svargIyadUtAH shAsakA balAni cha tasya vashIbhUtA abhavan|


aham amarastathApi mR^itavAn kintu pashyAham anantakAlaM yAvat jIvAmi| Amen| mR^ityoH paralokasya cha ku njikA mama hastagatAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्