Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 yuShmAkaM vishvAso yadi vitatho na bhavet tarhi susaMvAdayuktAni mama vAkyAni smaratAM yuShmAkaM tena susaMvAdena paritrANaM jAyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 युष्माकं विश्वासो यदि वितथो न भवेत् तर्हि सुसंवादयुक्तानि मम वाक्यानि स्मरतां युष्माकं तेन सुसंवादेन परित्राणं जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যুষ্মাকং ৱিশ্ৱাসো যদি ৱিতথো ন ভৱেৎ তৰ্হি সুসংৱাদযুক্তানি মম ৱাক্যানি স্মৰতাং যুষ্মাকং তেন সুসংৱাদেন পৰিত্ৰাণং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যুষ্মাকং ৱিশ্ৱাসো যদি ৱিতথো ন ভৱেৎ তর্হি সুসংৱাদযুক্তানি মম ৱাক্যানি স্মরতাং যুষ্মাকং তেন সুসংৱাদেন পরিত্রাণং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယုၐ္မာကံ ဝိၑွာသော ယဒိ ဝိတထော န ဘဝေတ် တရှိ သုသံဝါဒယုက္တာနိ မမ ဝါကျာနိ သ္မရတာံ ယုၐ္မာကံ တေန သုသံဝါဒေန ပရိတြာဏံ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yuSmAkaM vizvAsO yadi vitathO na bhavEt tarhi susaMvAdayuktAni mama vAkyAni smaratAM yuSmAkaM tEna susaMvAdEna paritrANaM jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:2
31 अन्तरसन्दर्भाः  

ye kathaM shrutvA sAnandaM gR^ihlanti kintvabaddhamUlatvAt svalpakAlamAtraM pratItya parIkShAkAle bhrashyanti taeva pAShANabhUmisvarUpAH|


parameshvaro dine dine paritrANabhAjanai rmaNDalIm avarddhayat|


sheShe sa shimonapi svayaM pratyait tato majjitaH san philipena kR^itAm AshcharyyakriyAM lakShaNa ncha vilokyAsambhavaM manyamAnastena saha sthitavAn|


yataH khrIShTasya susaMvAdo mama lajjAspadaM nahi sa Ishvarasya shaktisvarUpaH san A yihUdIyebhyo .anyajAtIyAn yAvat sarvvajAtIyAnAM madhye yaH kashchid tatra vishvasiti tasyaiva trANaM janayati|


ityatreshvarasya yAdR^ishI kR^ipA tAdR^ishaM bhayAnakatvamapi tvayA dR^ishyatAM; ye patitAstAn prati tasya bhayAnakatvaM dR^ishyatAM, tva ncha yadi tatkR^ipAshritastiShThasi tarhi tvAM prati kR^ipA drakShyate; no chet tvamapi tadvat Chinno bhaviShyasi|


yato heto rye vinashyanti te tAM krushasya vArttAM pralApamiva manyante ki ncha paritrANaM labhamAneShvasmAsu sA IshvarIyashaktisvarUpA|


Ishvarasya j nAnAd ihalokasya mAnavAH svaj nAneneshvarasya tattvabodhaM na prAptavantastasmAd IshvaraH prachArarUpiNA pralApena vishvAsinaH paritrAtuM rochitavAn|


khrIShTashcha yadyanutthApitaH syAt tarhyasmAkaM ghoShaNaM vitathaM yuShmAkaM vishvAso.api vitathaH|


yasmAd ye trANaM lapsyante ye cha vinAshaM gamiShyanti tAn prati vayam IshvareNa khrIShTasya saugandhyaM bhavAmaH|


tasya sahAyA vayaM yuShmAn prArthayAmahe, IshvarasyAnugraho yuShmAbhi rvR^ithA na gR^ihyatAM|


tarhi yuShmAkaM gurutaro duHkhabhogaH kiM niShphalo bhaviShyati? kuphalayukto vA kiM bhaviShyati?


yUyam anugrahAd vishvAsena paritrANaM prAptAH, tachcha yuShmanmUlakaM nahi kintvIshvarasyaiva dAnaM,


kintvetadarthaM yuShmAbhi rbaddhamUlaiH susthiraishcha bhavitavyam, AkAshamaNDalasyAdhaHsthitAnAM sarvvalokAnAM madhye cha ghuShyamANo yaH susaMvAdo yuShmAbhirashrAvi tajjAtAyAM pratyAshAyAM yuShmAbhirachalai rbhavitavyaM|


ato he bhrAtaraH yUyam asmAkaM vAkyaiH patraishcha yAM shikShAM labdhavantastAM kR^itsnAM shikShAM dhArayantaH susthirA bhavata|


so.asmAn paritrANapAtrANi kR^itavAn pavitreNAhvAnenAhUtavAMshcha; asmatkarmmahetuneti nahi svIyanirUpANasya prasAdasya cha kR^ite tat kR^itavAn| sa prasAdaH sR^iShTeH pUrvvakAle khrIShTena yIshunAsmabhyam adAyi,


ato vayaM yad bhramasrotasA nApanIyAmahe tadarthamasmAbhi ryadyad ashrAvi tasmin manAMsi nidhAtavyAni|


yato vayaM khrIShTasyAMshino jAtAH kintu prathamavishvAsasya dR^iDhatvam asmAbhiH sheShaM yAvad amoghaM dhArayitavyaM|


vayaM tu yadi vishvAsasyotsAhaM shlAghana ncha sheShaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|


aparaM ya uchchatamaM svargaM praviShTa etAdR^isha eko vyaktirarthata Ishvarasya putro yIshurasmAkaM mahAyAjako.asti, ato heto rvayaM dharmmapratij nAM dR^iDham AlambAmahai|


he mama bhrAtaraH, mama pratyayo.astIti yaH kathayati tasya karmmANi yadi na vidyanta tarhi tena kiM phalaM? tena pratyayena kiM tasya paritrANaM bhavituM shaknoti?


tadvat pratyayo yadi karmmabhi ryukto na bhavet tarhyekAkitvAt mR^ita evAste|


ataevAtmahIno deho yathA mR^ito.asti tathaiva karmmahInaH pratyayo.api mR^ito.asti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्