Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 khrIShTo yadi kevalamihaloke .asmAkaM pratyAshAbhUmiH syAt tarhi sarvvamartyebhyo vayameva durbhAgyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ख्रीष्टो यदि केवलमिहलोके ऽस्माकं प्रत्याशाभूमिः स्यात् तर्हि सर्व्वमर्त्येभ्यो वयमेव दुर्भाग्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 খ্ৰীষ্টো যদি কেৱলমিহলোকে ঽস্মাকং প্ৰত্যাশাভূমিঃ স্যাৎ তৰ্হি সৰ্ৱ্ৱমৰ্ত্যেভ্যো ৱযমেৱ দুৰ্ভাগ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 খ্রীষ্টো যদি কেৱলমিহলোকে ঽস্মাকং প্রত্যাশাভূমিঃ স্যাৎ তর্হি সর্ৱ্ৱমর্ত্যেভ্যো ৱযমেৱ দুর্ভাগ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ခြီၐ္ဋော ယဒိ ကေဝလမိဟလောကေ 'သ္မာကံ ပြတျာၑာဘူမိး သျာတ် တရှိ သရွွမရ္တျေဘျော ဝယမေဝ ဒုရ္ဘာဂျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 khrISTO yadi kEvalamihalOkE 'smAkaM pratyAzAbhUmiH syAt tarhi sarvvamartyEbhyO vayamEva durbhAgyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:19
19 अन्तरसन्दर्भाः  

tadAnIM lokA duHkhaM bhojayituM yuShmAn parakareShu samarpayiShyanti haniShyanti cha, tathA mama nAmakAraNAd yUyaM sarvvadeshIyamanujAnAM samIpe ghR^iNArhA bhaviShyatha|


ataeva viShamAshanena pAnena cha sAMmArikachintAbhishcha yuShmAkaM chitteShu matteShu taddinam akasmAd yuShmAn prati yathA nopatiShThati tadarthaM sveShu sAvadhAnAstiShThata|


ye kathAM shrutvA yAnti viShayachintAyAM dhanalobhena eेhikasukhe cha majjanta upayuktaphalAni na phalanti ta evoptabIjakaNTakibhUsvarUpAH|


lokA yuShmAn bhajanagR^ihebhyo dUrIkariShyanti tathA yasmin samaye yuShmAn hatvA Ishvarasya tuShTi janakaM karmmAkurmma iti maMsyante sa samaya AgachChanti|


yathA mayA yuShmAkaM shAnti rjAyate tadartham etAH kathA yuShmabhyam achakathaM; asmin jagati yuShmAkaM klesho ghaTiShyate kintvakShobhA bhavata yato mayA jagajjitaM|


bahuduHkhAni bhuktvApIshvararAjyaM praveShTavyam iti kAraNAd dharmmamArge sthAtuM vinayaM kR^itvA shiShyagaNasya manaHsthairyyam akurutAM|


asmAkaM tAtasyeshvarasya sAkShAt prabhau yIshukhrIShTe yuShmAkaM vishvAsena yat kAryyaM premnA yaH parishramaH pratyAshayA cha yA titikShA jAyate


tasmAt kAraNAt mamAyaM klesho bhavati tena mama lajjA na jAyate yato.ahaM yasmin vishvasitavAn tamavagato.asmi mahAdinaM yAvat mamopanidhe rgopanasya shaktistasya vidyata iti nishchitaM jAnAmi|


yo yuddhaM karoti sa sAMsArike vyApAre magno na bhavati kintu svaniyojayitre rochituM cheShTate|


parantu yAvanto lokAH khrIShTena yIshuneshvarabhaktim Acharitum ichChanti teShAM sarvveShAm upadravo bhaviShyati|


yatastenaiva mR^itagaNAt tasyotthApayitari tasmai gauravadAtari cheshvare vishvasitha tasmAd Ishvare yuShmAkaM vishvAsaH pratyAshA chAste|


aparaM svargAt mayA saha sambhAShamANa eko ravo mayAshrAvi tenoktaM tvaM likha, idAnImArabhya ye prabhau mriyante te mR^itA dhanyA iti; AtmA bhAShate satyaM svashramebhyastai rvirAmaH prAptavyaH teShAM karmmANi cha tAn anugachChanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्