Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 he bhrAtaraH, idAnIM mayA yadi yuShmatsamIpaM gamyate tarhIshvarIyadarshanasya j nAnasya veshvarIyAdeshasya vA shikShAyA vA vAkyAni na bhAShitvA parabhAShAM bhAShamANena mayA yUyaM kimupakAriShyadhve?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 हे भ्रातरः, इदानीं मया यदि युष्मत्समीपं गम्यते तर्हीश्वरीयदर्शनस्य ज्ञानस्य वेश्वरीयादेशस्य वा शिक्षाया वा वाक्यानि न भाषित्वा परभाषां भाषमाणेन मया यूयं किमुपकारिष्यध्वे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 হে ভ্ৰাতৰঃ, ইদানীং মযা যদি যুষ্মৎসমীপং গম্যতে তৰ্হীশ্ৱৰীযদৰ্শনস্য জ্ঞানস্য ৱেশ্ৱৰীযাদেশস্য ৱা শিক্ষাযা ৱা ৱাক্যানি ন ভাষিৎৱা পৰভাষাং ভাষমাণেন মযা যূযং কিমুপকাৰিষ্যধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 হে ভ্রাতরঃ, ইদানীং মযা যদি যুষ্মৎসমীপং গম্যতে তর্হীশ্ৱরীযদর্শনস্য জ্ঞানস্য ৱেশ্ৱরীযাদেশস্য ৱা শিক্ষাযা ৱা ৱাক্যানি ন ভাষিৎৱা পরভাষাং ভাষমাণেন মযা যূযং কিমুপকারিষ্যধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဟေ ဘြာတရး, ဣဒါနီံ မယာ ယဒိ ယုၐ္မတ္သမီပံ ဂမျတေ တရှီၑွရီယဒရ္ၑနသျ ဇ္ဉာနသျ ဝေၑွရီယာဒေၑသျ ဝါ ၑိက္ၐာယာ ဝါ ဝါကျာနိ န ဘာၐိတွာ ပရဘာၐာံ ဘာၐမာဏေန မယာ ယူယံ ကိမုပကာရိၐျဓွေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 hE bhrAtaraH, idAnIM mayA yadi yuSmatsamIpaM gamyatE tarhIzvarIyadarzanasya jnjAnasya vEzvarIyAdEzasya vA zikSAyA vA vAkyAni na bhASitvA parabhASAM bhASamANEna mayA yUyaM kimupakAriSyadhvE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:6
32 अन्तरसन्दर्भाः  

etasminneva samaye yIshuH punaruvAcha, he svargapR^ithivyorekAdhipate pitastvaM j nAnavato viduShashcha lokAn pratyetAni na prakAshya bAlakAn prati prakAshitavAn, iti hetostvAM dhanyaM vadAmi|


tato yIshuH kathitavAn, he yUnasaH putra shimon tvaM dhanyaH; yataH kopi anujastvayyetajj nAnaM nodapAdayat, kintu mama svargasyaH pitodapAdayat|


mAnuSho yadi sarvvaM jagat labhate nijapraNAn hArayati, tarhi tasya ko lAbhaH? manujo nijaprANAnAM vinimayena vA kiM dAtuM shaknoti?


preritAnAm upadeshe sa Ngatau pUpabha njane prArthanAsu cha manaHsaMyogaM kR^itvAtiShThan|


he bhrAtaro yUyaM sadbhAvayuktAH sarvvaprakAreNa j nAnena cha sampUrNAH parasparopadeshe cha tatparA ityahaM nishchitaM jAnAmi,


he bhrAtaro yuShmAn vinaye.ahaM yuShmAbhi ryA shikShA labdhA tAm atikramya ye vichChedAn vighnAMshcha kurvvanti tAn nishchinuta teShAM sa NgaM varjayata cha|


apara ncha pUrvvaM yUyaM pApasya bhR^ityA Asteti satyaM kintu yasyAM shikShArUpAyAM mUShAyAM nikShiptA abhavata tasyA AkR^itiM manobhi rlabdhavanta iti kAraNAd Ishvarasya dhanyavAdo bhavatu|


ahamapyAtmahitam acheShTamAno bahUnAM paritrANArthaM teShAM hitaM cheShTamAnaH sarvvaviShaye sarvveShAM tuShTikaro bhavAmItyanenAhaM yadvat khrIShTasyAnugAmI tadvad yUyaM mamAnugAmino bhavata|


yUyaM premAcharaNe prayatadhvam AtmikAn dAyAnapi visheShata IshvarIyAdeshakathanasAmarthyaM prAptuM cheShTadhvaM|


aparaM vaMshIvallakyAdiShu niShprANiShu vAdyayantreShu vAditeShu yadi kkaNA na vishiShyante tarhi kiM vAdyaM kiM vA gAnaM bhavati tat kena boddhuM shakyate?


mama vAkpaTutAyA nyUnatve satyapi j nAnasya nyUnatvaM nAsti kintu sarvvaviShaye vayaM yuShmadgochare prakAshAmahe|


AtmashlAghA mamAnupayuktA kintvahaM prabho rdarshanAdeshAnAm AkhyAnaM kathayituM pravartte|


aparam utkR^iShTadarshanaprAptito yadaham AtmAbhimAnI na bhavAmi tadarthaM sharIravedhakam ekaM shUlaM mahyam adAyi tat madIyAtmAbhimAnanivAraNArthaM mama tADayitA shayatAno dUtaH|


asmAkaM prabho ryIshukhrIShTasya tAto yaH prabhAvAkara IshvaraH sa svakIyatattvaj nAnAya yuShmabhyaM j nAnajanakam prakAshitavAkyabodhaka nchAtmAnaM deyAt|


ato yuShmAbhistat paThitvA khrIShTamadhi tasminnigUDhe bhAve mama j nAnaM kIdR^ishaM tad bhotsyate|


asmAkaM madhye ye siddhAstaiH sarvvaistadeva bhAvyatAM, yadi cha ka nchana viShayam adhi yuShmAkam aparo bhAvo bhavati tarhIshvarastamapi yuShmAkaM prati prakAshayiShyati|


tvametAni smArayan te yathA niShphalaM shrotR^iNAM bhraMshajanakaM vAgyuddhaM na kuryyastathA prabhoH samakShaM dR^iDhaM vinIyAdisha|


mamopadeshaH shiShTatAbhiprAyo vishvAso rdharyyaM prema sahiShNutopadravaH kleshA


tat sarvvaM shAstram IshvarasyAtmanA dattaM shikShAyai doShabodhAya shodhanAya dharmmavinayAya cha phalayUktaM bhavati


tvaM vAkyaM ghoShaya kAle.akAle chotsuko bhava pUrNayA sahiShNutayA shikShayA cha lokAn prabodhaya bhartsaya vinayasva cha|


vAkyametad vishvasanIyam ato hetorIshvare ye vishvasitavantaste yathA satkarmmANyanutiShTheyustathA tAn dR^iDham Aj nApayeti mamAbhimataM|tAnyevottamAni mAnavebhyaH phaladAni cha bhavanti|


yUyaM nAnAvidhanUtanashikShAbhi rna parivarttadhvaM yato.anugraheNAntaHkaraNasya susthirIbhavanaM kShemaM na cha khAdyadravyaiH| yatastadAchAriNastai rnopakR^itAH|


tato heto ryUyaM sampUrNaM yatnaM vidhAya vishvAse saujanyaM saujanye j nAnaM


kintvasmAkaM prabhostrAtu ryIshukhrIShTasyAnugrahe j nAne cha varddhadhvaM| tasya gauravam idAnIM sadAkAla ncha bhUyAt| Amen|


yaH kashchid vipathagAmI bhUtvA khrIShTasya shikShAyAM na tiShThati sa IshvaraM na dhArayati khrIShTasya shij nAyAM yastiShThati sa pitaraM putra ncha dhArayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्