Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:35 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

35 atastA yadi kimapi jij nAsante tarhi geheShu patIn pR^ichChantu yataH samitimadhye yoShitAM kathAkathanaM nindanIyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 अतस्ता यदि किमपि जिज्ञासन्ते तर्हि गेहेषु पतीन् पृच्छन्तु यतः समितिमध्ये योषितां कथाकथनं निन्दनीयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অতস্তা যদি কিমপি জিজ্ঞাসন্তে তৰ্হি গেহেষু পতীন্ পৃচ্ছন্তু যতঃ সমিতিমধ্যে যোষিতাং কথাকথনং নিন্দনীযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অতস্তা যদি কিমপি জিজ্ঞাসন্তে তর্হি গেহেষু পতীন্ পৃচ্ছন্তু যতঃ সমিতিমধ্যে যোষিতাং কথাকথনং নিন্দনীযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အတသ္တာ ယဒိ ကိမပိ ဇိဇ္ဉာသန္တေ တရှိ ဂေဟေၐု ပတီန် ပၖစ္ဆန္တု ယတး သမိတိမဓျေ ယောၐိတာံ ကထာကထနံ နိန္ဒနီယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 atastA yadi kimapi jijnjAsantE tarhi gEhESu patIn pRcchantu yataH samitimadhyE yOSitAM kathAkathanaM nindanIyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:35
7 अन्तरसन्दर्भाः  

puruShasya dIrghakeshatvaM tasya lajjAjanakaM, kintu yoShito dIrghakeshatvaM tasyA gauravajanakaM


anAchChAditamastakA yA yoShit tasyAH shiraH muNDanIyameva kintu yoShitaH keshachChedanaM shiromuNDanaM vA yadi lajjAjanakaM bhavet tarhi tayA svashira AchChAdyatAM|


apara ncha yuShmAkaM vanitAH samitiShu tUShNImbhUtAstiShThantu yataH shAstralikhitena vidhinA tAH kathAprachAraNAt nivAritAstAbhi rnighrAbhi rbhavitavyaM|


aishvaraM vachaH kiM yuShmatto niragamata? kevalaM yuShmAn vA tat kim upAgataM?


yataste lokA rahami yad yad Acharanti taduchchAraNam api lajjAjanakaM|


he puruShAH, yUyaM j nAnato durbbalatarabhAjanairiva yoShidbhiH sahavAsaM kuruta, ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata cha na ched yuShmAkaM prArthanAnAM bAdhA janiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्