Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 yata IshvaraH kushAsanajanako nahi sushAsanajanaka eveti pavitralokAnAM sarvvasamitiShu prakAshate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 यत ईश्वरः कुशासनजनको नहि सुशासनजनक एवेति पवित्रलोकानां सर्व्वसमितिषु प्रकाशते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 যত ঈশ্ৱৰঃ কুশাসনজনকো নহি সুশাসনজনক এৱেতি পৱিত্ৰলোকানাং সৰ্ৱ্ৱসমিতিষু প্ৰকাশতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 যত ঈশ্ৱরঃ কুশাসনজনকো নহি সুশাসনজনক এৱেতি পৱিত্রলোকানাং সর্ৱ্ৱসমিতিষু প্রকাশতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ယတ ဤၑွရး ကုၑာသနဇနကော နဟိ သုၑာသနဇနက ဧဝေတိ ပဝိတြလောကာနာံ သရွွသမိတိၐု ပြကာၑတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 yata IzvaraH kuzAsanajanakO nahi suzAsanajanaka EvEti pavitralOkAnAM sarvvasamitiSu prakAzatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:33
15 अन्तरसन्दर्भाः  

sarvvordvvasthairIshvarasya mahimA samprakAshyatAM| shAntirbhUyAt pR^ithivyAstu santoShashcha narAn prati||


tasmAd ananiyaH pratyavadat he prabho yirUshAlami pavitralokAn prati so.anekahiMsAM kR^itavAn;


shAntidAyaka Ishvaro yuShmAkaM sarvveShAM sa NgI bhUyAt| iti|


atra yadi kashchid vivaditum ichChet tarhyasmAkam IshvarIyasamitInA ncha tAdR^ishI rIti rna vidyate|


ityarthaM sarvveShu dharmmasamAjeShu sarvvatra khrIShTadharmmayogyA ye vidhayo mayopadishyante tAn yo yuShmAn smArayiShyatyevambhUtaM prabhoH kR^ite priyaM vishvAsina ncha madIyatanayaM tImathiyaM yuShmAkaM samIpaM preShitavAnahaM|


avishvAsI jano yadi vA pR^ithag bhavati tarhi pR^ithag bhavatu; etena bhrAtA bhaginI vA na nibadhyate tathApi vayamIshvareNa shAntaye samAhUtAH|


ekaiko janaH parameshvarAllabdhaM yad bhajate yasyA nchAvasthAyAm IshvareNAhvAyi tadanusAreNaivAcharatu tadahaM sarvvasamAjasthAn AdishAmi|


ahaM yadAgamiShyAmi, tadA yuShmAn yAdR^ishAn draShTuM nechChAmi tAdR^ishAn drakShyAmi, yUyamapi mAM yAdR^ishaM draShTuM nechChatha tAdR^ishaM drakShyatha, yuShmanmadhye vivAda IrShyA krodho vipakShatA parApavAdaH karNejapanaM darpaH kalahashchaite bhaviShyanti;


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


shAntidAtA prabhuH sarvvatra sarvvathA yuShmabhyaM shAntiM deyAt| prabhu ryuShmAkaM sarvveShAM sa NgI bhUyAt|


anantaniyamasya rudhireNa vishiShTo mahAn meShapAlako yena mR^itagaNamadhyAt punarAnAyi sa shAntidAyaka Ishvaro


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्