Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 kintu yo jana IshvarIyAdeshaM kathayati sa pareShAM niShThAyai hitopadeshAya sAntvanAyai cha bhAShate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 किन्तु यो जन ईश्वरीयादेशं कथयति स परेषां निष्ठायै हितोपदेशाय सान्त्वनायै च भाषते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কিন্তু যো জন ঈশ্ৱৰীযাদেশং কথযতি স পৰেষাং নিষ্ঠাযৈ হিতোপদেশায সান্ত্ৱনাযৈ চ ভাষতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কিন্তু যো জন ঈশ্ৱরীযাদেশং কথযতি স পরেষাং নিষ্ঠাযৈ হিতোপদেশায সান্ত্ৱনাযৈ চ ভাষতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကိန္တု ယော ဇန ဤၑွရီယာဒေၑံ ကထယတိ သ ပရေၐာံ နိၐ္ဌာယဲ ဟိတောပဒေၑာယ သာန္တွနာယဲ စ ဘာၐတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kintu yO jana IzvarIyAdEzaM kathayati sa parESAM niSThAyai hitOpadEzAya sAntvanAyai ca bhASatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:3
42 अन्तरसन्दर्भाः  

yohan upadeshenetthaM nAnAkathA lokAnAM samakShaM prachArayAmAsa|


vyavasthAbhaviShyadvAkyayoH paThitayoH sato rhe bhrAtarau lokAn prati yuvayoH kAchid upadeshakathA yadyasti tarhi tAM vadataM tau prati tasya bhajanabhavanasyAdhipatayaH kathAm etAM kathayitvA praiShayan|


bahuduHkhAni bhuktvApIshvararAjyaM praveShTavyam iti kAraNAd dharmmamArge sthAtuM vinayaM kR^itvA shiShyagaNasya manaHsthairyyam akurutAM|


yihUdAsIlau cha svayaM prachArakau bhUtvA bhrAtR^igaNaM nAnopadishya tAn susthirAn akurutAm|


visheShataH kupropadvIpIyo yosinAmako levivaMshajAta eko jano bhUmyadhikArI, yaM preritA barNabbA arthAt sAntvanAdAyaka ityuktvA samAhUyan,


itthaM sati yihUdiyAgAlIlshomiroNadeshIyAH sarvvA maNDalyo vishrAmaM prAptAstatastAsAM niShThAbhavat prabho rbhiyA pavitrasyAtmanaH sAntvanayA cha kAlaM kShepayitvA bahusaMkhyA abhavan|


tathA ya upadeShTA bhavati sa upadishatu yashcha dAtA sa saralatayA dadAtu yastvadhipatiH sa yatnenAdhipatitvaM karotu yashcha dayAluH sa hR^iShTamanasA dayatAm|


ataeva yenAsmAkaM sarvveShAM parasparam aikyaM niShThA cha jAyate tadevAsmAbhi ryatitavyaM|


asmAkam ekaiko janaH svasamIpavAsino hitArthaM niShThArtha ncha tasyaiveShTAchAram Acharatu|


mAM prati sarvvaM karmmApratiShiddhaM kintu na sarvvaM hitajanakaM sarvvam apratiShiddhaM kintu na sarvvaM niShThAjanakaM|


tasmAd AtmikadAyalipsavo yUyaM samite rniShThArthaM prAptabahuvarA bhavituM yatadhvaM,


tvaM samyag IshvaraM dhanyaM vadasIti satyaM tathApi tatra parasya niShThA na bhavati|


he bhrAtaraH, sammilitAnAM yuShmAkam ekena gItam anyenopadesho.anyena parabhAShAnyena aishvarikadarshanam anyenArthabodhakaM vAkyaM labhyate kimetat? sarvvameva paraniShThArthaM yuShmAbhiH kriyatAM|


sarvve yat shikShAM sAntvanA ncha labhante tadarthaM yUyaM sarvve paryyAyeNeshvarIyAdeshaM kathayituM shaknutha|


devaprasAde sarvveShAm asmAkaM j nAnamAste tadvayaM vidmaH| tathApi j nAnaM garvvaM janayati kintu premato niShThA jAyate|


yato vayam IshvarAt sAntvanAM prApya tayA sAntvanayA yat sarvvavidhakliShTAn lokAn sAntvayituM shaknuyAma tadarthaM so.asmAkaM sarvvakleshasamaye.asmAn sAntvayati|


ataH sa duHkhasAgare yanna nimajjati tadarthaM yuShmAbhiH sa kShantavyaH sAntvayitavyashcha|


aparaM yuShmAkaM vadanebhyaH ko.api kadAlApo na nirgachChatu, kintu yena shroturupakAro jAyate tAdR^ishaH prayojanIyaniShThAyai phaladAyaka AlApo yuShmAkaM bhavatu|


yUyaM yad asmAkam avasthAM jAnItha yuShmAkaM manAMsi cha yat sAntvanAM labhante tadarthamevAhaM yuShmAkaM sannidhiM taM preShitavAna|


sa yad yuShmAkaM dashAM jAnIyAt yuShmAkaM manAMsi sAntvayechcha tadarthamevAhaM


apara ncha yadvat pitA svabAlakAn tadvad vayaM yuShmAkam ekaikaM janam upadiShTavantaH sAntvitavantashcha,


yato.asmAkam Adesho bhrAnterashuchibhAvAd votpannaH prava nchanAyukto vA na bhavati|


svabhrAtaraM khrIShTasya susaMvAde sahakAriNa ncheshvarasya parichArakaM tImathiyaM yuShmatsamIpam apreShayaM|


he bhrAtaraH, yuShmAbhiH kIdR^ig AcharitavyaM IshvarAya rochitavya ncha tadadhyasmatto yA shikShA labdhA tadanusArAt punaratishayaM yatnaH kriyatAmiti vayaM prabhuyIshunA yuShmAn vinIyAdishAmaH|


tAdR^ishAn lokAn asmataprabho ryIshukhrIShTasya nAmnA vayam idam AdishAma Aj nApayAmashcha, te shAntabhAvena kAryyaM kurvvantaH svakIyamannaM bhu njatAM|


iti kAMshchit lokAn yad upadisheretat mayAdiShTo.abhavaH, yataH sarvvairetai rvishvAsayukteshvarIyaniShThA na jAyate kintu vivAdo jAyate|


yAvannAham AgamiShyAmi tAvat tva pAThe chetayane upadeshe cha mano nidhatsva|


yeShA ncha svAmino vishvAsinaH bhavanti taiste bhrAtR^itvAt nAvaj neyAH kintu te karmmaphalabhogino vishvAsinaH priyAshcha bhavantIti hetoH sevanIyA eva, tvam etAni shikShaya samupadisha cha|


tvaM vAkyaM ghoShaya kAle.akAle chotsuko bhava pUrNayA sahiShNutayA shikShayA cha lokAn prabodhaya bhartsaya vinayasva cha|


upadeshe cha vishvastaM vAkyaM tena dhAritavyaM yataH sa yad yathArthenopadeshena lokAn vinetuM vighnakAriNashcha niruttarAn karttuM shaknuyAt tad AvashyakaM|


etAni bhAShasva pUrNasAmarthyena chAdisha prabodhaya cha, ko.api tvAM nAvamanyatAM|


dAsAshcha yat svaprabhUnAM nighnAH sarvvaviShaye tuShTijanakAshcha bhaveyuH pratyuttaraM na kuryyuH


aparaM katipayalokA yathA kurvvanti tathAsmAbhiH sabhAkaraNaM na parityaktavyaM parasparam upadeShTavya ncha yatastat mahAdinam uttarottaraM nikaTavartti bhavatIti yuShmAbhi rdR^ishyate|


he bhrAtaraH, vinaye.ahaM yUyam idam upadeshavAkyaM sahadhvaM yato.ahaM saMkShepeNa yuShmAn prati likhitavAn|


kintu yAvad adyanAmA samayo vidyate tAvad yuShmanmadhye ko.api pApasya va nchanayA yat kaThorIkR^ito na bhavet tadarthaM pratidinaM parasparam upadishata|


yaH silvAno (manye) yuShmAkaM vishvAsyo bhrAtA bhavati tadvArAhaM saMkShepeNa likhitvA yuShmAn vinItavAn yUya ncha yasmin adhitiShThatha sa eveshvarasya satyo .anugraha iti pramANaM dattavAn|


kintu he priyatamAH, yUyaM sveShAm atipavitravishvAse nichIyamAnAH pavitreNAtmanA prArthanAM kurvvanta


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्