Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 he bhrAtaraH, sammilitAnAM yuShmAkam ekena gItam anyenopadesho.anyena parabhAShAnyena aishvarikadarshanam anyenArthabodhakaM vAkyaM labhyate kimetat? sarvvameva paraniShThArthaM yuShmAbhiH kriyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 हे भ्रातरः, सम्मिलितानां युष्माकम् एकेन गीतम् अन्येनोपदेशोऽन्येन परभाषान्येन ऐश्वरिकदर्शनम् अन्येनार्थबोधकं वाक्यं लभ्यते किमेतत्? सर्व्वमेव परनिष्ठार्थं युष्माभिः क्रियतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 হে ভ্ৰাতৰঃ, সম্মিলিতানাং যুষ্মাকম্ একেন গীতম্ অন্যেনোপদেশোঽন্যেন পৰভাষান্যেন ঐশ্ৱৰিকদৰ্শনম্ অন্যেনাৰ্থবোধকং ৱাক্যং লভ্যতে কিমেতৎ? সৰ্ৱ্ৱমেৱ পৰনিষ্ঠাৰ্থং যুষ্মাভিঃ ক্ৰিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 হে ভ্রাতরঃ, সম্মিলিতানাং যুষ্মাকম্ একেন গীতম্ অন্যেনোপদেশোঽন্যেন পরভাষান্যেন ঐশ্ৱরিকদর্শনম্ অন্যেনার্থবোধকং ৱাক্যং লভ্যতে কিমেতৎ? সর্ৱ্ৱমেৱ পরনিষ্ঠার্থং যুষ্মাভিঃ ক্রিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဟေ ဘြာတရး, သမ္မိလိတာနာံ ယုၐ္မာကမ် ဧကေန ဂီတမ် အနျေနောပဒေၑော'နျေန ပရဘာၐာနျေန အဲၑွရိကဒရ္ၑနမ် အနျေနာရ္ထဗောဓကံ ဝါကျံ လဘျတေ ကိမေတတ်? သရွွမေဝ ပရနိၐ္ဌာရ္ထံ ယုၐ္မာဘိး ကြိယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 hE bhrAtaraH, sammilitAnAM yuSmAkam EkEna gItam anyEnOpadEzO'nyEna parabhASAnyEna aizvarikadarzanam anyEnArthabOdhakaM vAkyaM labhyatE kimEtat? sarvvamEva paraniSThArthaM yuSmAbhiH kriyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:26
18 अन्तरसन्दर्भाः  

he bhrAtR^igaNa bhinnadeshIyalokAnAM madhye yadvat tadvad yuShmAkaM madhyepi yathA phalaM bhu nje tadabhiprAyeNa muhurmuhu ryuShmAkaM samIpaM gantum udyato.ahaM kintu yAvad adya tasmin gamane mama vighno jAta iti yUyaM yad aj nAtAstiShThatha tadaham uchitaM na budhye|


yadvA yadi kashchit sevanakArI bhavati tarhi sa tatsevanaM karotu; athavA yadi kashchid adhyApayitA bhavati tarhi so.adhyApayatu;


ataeva yenAsmAkaM sarvveShAM parasparam aikyaM niShThA cha jAyate tadevAsmAbhi ryatitavyaM|


asmAkam ekaiko janaH svasamIpavAsino hitArthaM niShThArtha ncha tasyaiveShTAchAram Acharatu|


ityanena kiM karaNIyaM? aham AtmanA prArthayiShye buddhyApi prArthayiShye; aparaM AtmanA gAsyAmi buddhyApi gAsyAmi|


yo janaH parabhAShAM bhAShate sa mAnuShAn na sambhAShate kintvIshvarameva yataH kenApi kimapi na budhyate sa chAtmanA nigUDhavAkyAni kathayati;


yadi kashchid bhAShAntaraM vivakShati tarhyekasmin dine dvijanena trijanena vA parabhAाShA kathyatAM tadadhikairna kathyatAM tairapi paryyAyAnusArAt kathyatAM, ekena cha tadartho bodhyatAM|


yuShmAkaM samIpe vayaM puna rdoShakShAlanakathAM kathayAma iti kiM budhyadhve? he priyatamAH, yuShmAkaM niShThArthaM vayamIshvarasya samakShaM khrIShTena sarvvANyetAni kathayAmaH|


ato hetoH prabhu ryuShmAkaM vinAshAya nahi kintu niShThAyai yat sAmarthyam asmabhyaM dattavAn tena yad upasthitikAle kAThinyaM mayAcharitavyaM na bhavet tadartham anupasthitena mayA sarvvANyetAni likhyante|


yAvad vayaM sarvve vishvAsasyeshvaraputraviShayakasya tattvaj nAnasya chaikyaM sampUrNaM puruShartha nchArthataH khrIShTasya sampUrNaparimANasya samaM parimANaM na prApnumastAvat


tasmAchchaikaikasyA Ngasya svasvaparimANAnusAreNa sAhAyyakaraNAd upakArakaiH sarvvaiH sandhibhiH kR^itsnasya sharIrasya saMyoge sammilane cha jAte premnA niShThAM labhamAnaM kR^itsnaM sharIraM vR^iddhiM prApnoti|


aparaM yuShmAkaM vadanebhyaH ko.api kadAlApo na nirgachChatu, kintu yena shroturupakAro jAyate tAdR^ishaH prayojanIyaniShThAyai phaladAyaka AlApo yuShmAkaM bhavatu|


aparaM gItai rgAnaiH pAramArthikakIrttanaishcha parasparam Alapanto manasA sArddhaM prabhum uddishya gAyata vAdayata cha|


ataeva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhva ncha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्