Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 tvaM yadAtmanA dhanyavAdaM karoShi tadA yad vadasi tad yadi shiShyenevopasthitena janena na buddhyate tarhi tava dhanyavAdasyAnte tathAstviti tena vaktaM kathaM shakyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 त्वं यदात्मना धन्यवादं करोषि तदा यद् वदसि तद् यदि शिष्येनेवोपस्थितेन जनेन न बुद्ध्यते तर्हि तव धन्यवादस्यान्ते तथास्त्विति तेन वक्तं कथं शक्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ৎৱং যদাত্মনা ধন্যৱাদং কৰোষি তদা যদ্ ৱদসি তদ্ যদি শিষ্যেনেৱোপস্থিতেন জনেন ন বুদ্ধ্যতে তৰ্হি তৱ ধন্যৱাদস্যান্তে তথাস্ত্ৱিতি তেন ৱক্তং কথং শক্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ৎৱং যদাত্মনা ধন্যৱাদং করোষি তদা যদ্ ৱদসি তদ্ যদি শিষ্যেনেৱোপস্থিতেন জনেন ন বুদ্ধ্যতে তর্হি তৱ ধন্যৱাদস্যান্তে তথাস্ত্ৱিতি তেন ৱক্তং কথং শক্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တွံ ယဒါတ္မနာ ဓနျဝါဒံ ကရောၐိ တဒါ ယဒ် ဝဒသိ တဒ် ယဒိ ၑိၐျေနေဝေါပသ္ထိတေန ဇနေန န ဗုဒ္ဓျတေ တရှိ တဝ ဓနျဝါဒသျာန္တေ တထာသ္တွိတိ တေန ဝက္တံ ကထံ ၑကျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tvaM yadAtmanA dhanyavAdaM karOSi tadA yad vadasi tad yadi ziSyEnEvOpasthitEna janEna na buddhyatE tarhi tava dhanyavAdasyAntE tathAstviti tEna vaktaM kathaM zakyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:16
30 अन्तरसन्दर्भाः  

tAn saptapUpAn mInAMshcha gR^ihlan IshvarIyaguNAn anUdya bhaMktvA shiShyebhyo dadau, shiShyA lokebhyo daduH|


pashyata, jagadantaM yAvat sadAhaM yuShmAbhiH sAkaM tiShThAmi| iti|


asmAn parIkShAM mAnaya, kintu pApAtmano rakSha; rAjatvaM gauravaM parAkramaH ete sarvve sarvvadA tava; tathAstu|


tataste prasthAya sarvvatra susaMvAdIyakathAM prachArayitumArebhire prabhustu teShAM sahAyaH san prakAshitAshcharyyakriyAbhistAM kathAM pramANavatIM chakAra| iti|


yIshuretebhyo.aparANyapi bahUni karmmANi kR^itavAn tAni sarvvANi yadyekaikaM kR^itvA likhyante tarhi granthA etAvanto bhavanti teShAM dhAraNe pR^ithivyAM sthAnaM na bhavati| iti||


tato yihUdIyA lokA AshcharyyaM j nAtvAkathayan eShA mAnuSho nAdhItyA katham etAdR^isho vidvAnabhUt?


tadA pitarayohanoretAdR^ishIm akShebhatAM dR^iShTvA tAvavidvAMsau nIchalokAviti buddhvA Ashcharyyam amanyanta tau cha yIshoH sa Nginau jAtAviti j nAtum ashaknuvan|


parakarasamarpaNakShapAyAM prabhu ryIshuH pUpamAdAyeshvaraM dhanyaM vyAhR^itya taM bha NktvA bhAShitavAn yuShmAbhiretad gR^ihyatAM bhujyatA ncha tad yuShmatkR^ite bhagnaM mama sharIraM; mama smaraNArthaM yuShmAbhiretat kriyatAM|


yadyahaM parabhAShayA prarthanAM kuryyAM tarhi madIya AtmA prArthayate, kintu mama buddhi rniShphalA tiShThati|


yo janaH parabhAShAM bhAShate sa mAnuShAn na sambhAShate kintvIshvarameva yataH kenApi kimapi na budhyate sa chAtmanA nigUDhavAkyAni kathayati;


khrIShTaM yIshum AshritAn yuShmAn prati mama prema tiShThatu| iti||


Ishvarasya mahimA yad asmAbhiH prakAsheta tadartham IshvareNa yad yat pratij nAtaM tatsarvvaM khrIShTena svIkR^itaM satyIbhUta ncha|


etat sAkShyaM yo dadAti sa eva vakti satyam ahaM tUrNam AgachChAmi| tathAstu| prabho yIshoे, AgamyatAM bhavatA|


aparaM te chatvAraH prANinaH kathitavantastathAstu, tatashchaturviMshatiprAchInA api praNipatya tam anantakAlajIvinaM prANaman|


tathAstu dhanyavAdashcha tejo j nAnaM prashaMsanaM| shauryyaM parAkramashchApi shaktishcha sarvvameva tat| varttatAmIshvare.asmAkaM nityaM nityaM tathAstviti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्